संस्कृत अनुवाद - CBSE Test Papers
CBSE Test Paper 01
संस्कृत अनुवाद
संस्कृत अनुवाद
- अधोलिखितेषु वाक्यानां संस्कृत भाषायाम् अनुवाद कुरुत-
- एक स्त्री जल के घड़े को लेकर पानी लेने जाती है।
- मैं आज नहीं पढ़ा, इसलिये मेरे पिता मुझ पर नाराज थे।
- मैं घर जाकर पिता से पूछ कर आऊँगा।
- व्यायाम से शरीर बलवान् हो जाता है।
- वे सब देवालय को गए।
- अधोलिखितेषु वाक्यानां संस्कृत भाषायाम् अनुवाद कुरुत-
- देव सदैव उपकार करते हैं।
- सुबह उठकर पढ़ने बैठ जाओ।
- पति के वियोग से वह सुखकर काँटा हो गयी है।
- चपलता न करो इससे तुम्हारा स्वभाव विगड़ जायेगा।
- घर के बाहर वृक्षः है।
CBSE Test Paper 01
संस्कृत अनुवाद
संस्कृत अनुवाद
Answer
- एका स्त्री जलकुम्भमादाय जलमानेतुं गच्छति।
- अहमद्य नापठम्, अतः मम पिता मयि अप्रसन्नः आसीत्।
- अहं गृहं गत्वा पितरं पृष्ट्वा आगमिष्यामि।
- व्यायामेन शरीरं बलवद् भवति।
- ते सर्वे देवालयम् अगच्छन्।
- देवाः सदैव उपकारं कुर्वन्ति।
- प्रातः उत्थाय अध्येतुम् उपविशः।
- पतिविप्रयोगेण सा तनुतां गता।
- मा चपलाय, विकरिष्यते ते शीलम्।
- गृहात् बहिः वृक्षः अस्ति।