वाच्य परिवर्तनम् - CBSE Test Papers

CBSE Test Paper 01
वाच्य परिवर्तनम्

  1. दत्तानि वाक्यानि दृष्ट्वा तदाधारिते रिक्तस्थानपूर्तिः प्रदत्तेषु पदेषु उचितं पदं चित्वा क्रियताम्।
    1. त्वं पुरस्कारं गृह्णासि।
      त्वया __________ गृह्यते।
      (क) पुरस्काराः (ख) पुरस्कारं (ग) पुरस्कारः (घ) पुरस्कारान्
    2. छायाकारः छायाचित्रं रचयति।
      छायाकारेण __________ रच्यते।
      (क) छायाचित्रान् (ख) छायाचित्राणि (ग) छायाचित्रम् (घ) छायाचित्राः
    3. शिशुः स्वपिति।
      शिशुना __________।
      (क) स्वपते (ख) सुप्यते (ग) स्वप्यते (घ) सुपते।
  2. दत्तेषु पदेषु उचितानि पदानि नीत्वा रिक्तस्थानपूर्तिः वाच्यपरिवर्तनमाध्यमेन क्रियताम्।
    माता - मधुर! जानासि एषः विशालः कः वृक्षः (i) __________?
    (क) असि (ख) अस्ति (ग) अस्मि (घ) स्तः
    पुत्रः - आम्, मया (ii) _________ एषः तु वटवृक्षः।
    (क) ज्ञायते (ख) ज्ञायते (ग) ज्ञाये (घ) ज्ञायसे।
    माता - किम् वृक्षाः अस्मभ्यं छायाम् यच्छन्ति?
    पुत्रः - आम् तैः अस्मभ्यम् शीतला (iii) _________ दीयते।
    (क) छायाम् (ख) छाया (ग) छायया (घ) छायाः
    माता - किम् वयम् वृक्षान् रक्षेम?
    पुत्रः - आम्! अस्माभिः वृक्षाः रक्षितव्याः।
  3. दत्तानि वाक्यानि दृष्ट्वा तदाधारिते रिक्तस्थानपूर्तिः प्रदत्तेषु पदेषु उचितं पदं चित्वा क्रियताम्।
    1. आचार्याः प्रदर्शनीं पश्यन्ति।
      ________ प्रदर्शनी दृश्यते।
      (क) आचार्येण (ख) आचार्यैः (ग) आचार्याभ्याम् (घ) आचार्यान्
    2. राष्ट्रपतिः राष्ट्रं सम्बोधयति।
      राष्ट्रपतिना __________ सम्बोध्यते।
      (क) राष्ट्रः (ख) राष्ट्रं (ग) राष्ट्राः (घ) राष्ट्रान्
    3. सेवकः नृपम् सेवते।
      __________ नृपः सेव्यते।
      (क) सेवकैः (ख) सेवकाः (ग) सेवकेन (घ) सेवकाभ्याम्
CBSE Test Paper 01
वाच्य परिवर्तनम्

Answer
  1. i. (ग), ii. (ग), iii. (ख)
  2. (i) (ख), (ii) (क), (iii) (ख)
  3. i. (ख), ii. (क), iii. (ग)