प्रत्ययाः - CBSE Test Papers
CBSE Test Paper 01
प्रत्ययाः
प्रत्ययाः
- स्थूलपदानाम् 'प्रकृतिप्रत्ययः' पृथक संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत।
- राजसभायाम् मन्त्र + इन् भाषयन्तिः।
(क) मन्त्रिन्
(ख) मन्त्रिणः
(ग) मन्त्री
(घ) मन्त्रि - तया भोजनं पच् + तव्यत्।
(क) पचितव्यम्
(ख) पक्तव्यम्
(ग) पचतव्यम्
(घ) पच्तव्यम् - नागरिकाः देशम् रक्षन्ति।
(क) नगर + ठक्
(ख) नागर + इक
(ग) नगर + इक्
(घ) नागरि + इक - पठनेन नरः गुणवान् भवति।
(क) गुण + वतुप्
(ख) गुण + मत्
(ग) गुण + मतुप्
(घ) गुण + वत्
- राजसभायाम् मन्त्र + इन् भाषयन्तिः।
- स्थूलपदानाम् 'प्रकृतिप्रत्ययः' पृथक संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत।
- ते जनाः वन्दनीयाः भवन्ति।
(क) वद् + अनीयर्
(ख) वन्द् + अनीयर्
(ग) वन्द् + अनीयः
(घ) वन्द + अनीयस् - कार्यं तु सदैव ध्यानेन एव करणीयम्।
(क) कृ + अनीयर्
(ख) कृ + अणीयर्
(ग) कर् + अनीयर्
(घ) कर् + अणीयम् - कार्यं सदैव शीघ्रं परन्तु धैर्येण कर्तव्यम्।
(क) कर्त + व्यत्
(ख) कर्तृ + तव्यम
(ग) कृ + तव्यत्
(घ) कृ + त्वयत् - पुस्तकानाम् अध्ययनम् करणीयम्।
(क) कर् + अनीयम्
(ख) कृ + अनीयम
(ग) कृ + अनीयर्
(घ) कृ + अनीयत्
- ते जनाः वन्दनीयाः भवन्ति।
- स्थूलपदानाम् 'प्रकृतिप्रत्ययः' पृथक संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत।
- अस्माभिः सेवकाः पोषणीयाः।
(क) पोष् + अनीयाः
(ख) पोष् + अनीयत्
(ग) पुष् + अनीयर्
(घ) पोष् + अनीयर् - बालकैः गुरवः नन्तव्याः।
(क) नम् + तव्यत्
(ख) नम् + तव्याः
(ग) नन् + तव्यत्
(घ) नन् + तव्याः - बालिकाभिः राष्ट्रगीतं ________ (गै + तव्यत्)
(क) गीतव्यम्
(ख) गातव्यम्
(ग) गैतव्यम्
(घ) गेतव्यम् - त्वया शुद्धं जलं पातव्यम्।
(क) पा + तव्यत्
(ख) पा + तव्यम्
(ग) पा + तव्य
(घ) पा + तव्याः
- अस्माभिः सेवकाः पोषणीयाः।
CBSE Test Paper 01
प्रत्ययाः
प्रत्ययाः
Answer
- i. (ख), ii. (ख), iii. (क), iv. (ग)
- i. (ख), ii. (क), iii. (ग), iv. (ग)
- i. (घ), ii. (क), iii. (ख), iv. (क)