प्रत्ययाः - CBSE Test Papers

CBSE Test Paper 01
प्रत्ययाः

  1. स्थूलपदानाम् 'प्रकृतिप्रत्ययः' पृथक संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत।
    1. राजसभायाम् मन्त्र + इन् भाषयन्तिः।
      (क) मन्त्रिन्
      (ख) मन्त्रिणः
      (ग) मन्त्री
      (घ) मन्त्रि
    2. तया भोजनं पच् + तव्यत्
      (क) पचितव्यम्
      (ख) पक्तव्यम्
      (ग) पचतव्यम्
      (घ) पच्तव्यम्
    3. नागरिकाः देशम् रक्षन्ति।
      (क) नगर + ठक्
      (ख) नागर + इक
      (ग) नगर + इक्
      (घ) नागरि + इक
    4. पठनेन नरः गुणवान् भवति।
      (क) गुण + वतुप्
      (ख) गुण + मत्
      (ग) गुण + मतुप्
      (घ) गुण + वत्
  2. स्थूलपदानाम् 'प्रकृतिप्रत्ययः' पृथक संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत।
    1. ते जनाः वन्दनीयाः भवन्ति।
      (क) वद् + अनीयर्
      (ख) वन्द् + अनीयर्
      (ग) वन्द् + अनीयः
      (घ) वन्द + अनीयस्
    2. कार्यं तु सदैव ध्यानेन एव करणीयम्
      (क) कृ + अनीयर्
      (ख) कृ + अणीयर्
      (ग) कर् + अनीयर्
      (घ) कर् + अणीयम्
    3. कार्यं सदैव शीघ्रं परन्तु धैर्येण कर्तव्यम्
      (क) कर्त + व्यत्
      (ख) कर्तृ + तव्यम
      (ग) कृ + तव्यत्
      (घ) कृ + त्वयत्
    4. पुस्तकानाम् अध्ययनम् करणीयम्
      (क) कर् + अनीयम्
      (ख) कृ + अनीयम
      (ग) कृ + अनीयर्
      (घ) कृ + अनीयत्
  3. स्थूलपदानाम् 'प्रकृतिप्रत्ययः' पृथक संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत।
    1. अस्माभिः सेवकाः पोषणीयाः
      (क) पोष् + अनीयाः
      (ख) पोष् + अनीयत्
      (ग) पुष् + अनीयर्
      (घ) पोष् + अनीयर्
    2. बालकैः गुरवः नन्तव्याः
      (क) नम् + तव्यत्
      (ख) नम् + तव्याः
      (ग) नन् + तव्यत्
      (घ) नन् + तव्याः
    3. बालिकाभिः राष्ट्रगीतं ________ (गै + तव्यत्)
      (क) गीतव्यम्
      (ख) गातव्यम्
      (ग) गैतव्यम्
      (घ) गेतव्यम्
    4. त्वया शुद्धं जलं पातव्यम्
      (क) पा + तव्यत्
      (ख) पा + तव्यम्
      (ग) पा + तव्य
      (घ) पा + तव्याः
CBSE Test Paper 01
प्रत्ययाः

Answer
  1. i. (ख), ii. (ख), iii. (क), iv. (ग)
  2. i. (ख), ii. (क), iii. (ग), iv. (ग)
  3. i. (घ), ii. (क), iii. (ख), iv. (क)