शुचिपर्यावरणम् - CBSE Test Papers
CBSE Test Paper 01
Ch-1 शुचिपर्यावरणम्
Ch-1 शुचिपर्यावरणम्
- अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्।।
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।।- एकपदेन उत्तरत-
- के कज्जलमलिनं धूमं मुञ्चति?
- वाष्पयानमाला कि कुर्वन्ती संधावति?
- पूर्णवाक्येन उत्तरत-
- संसरणम् कठिनम् किमर्थम् भवति?
- भाषिककार्यम्-
- ‘शतशकटीयानम्' कर्तृपदस्य क्रियापदं किम्?
(क) धूम्रम्
(ख) कज्जल
(ग) मलिनम्
(घ) मुञ्चति - 'अनंताः' इति पदस्ये विशेष्य पदं किम्?
(क) पक्तयः
(ख) कठिनं
(ग) संसरणम्
(घ) यानानां - 'चलनम्' इति क्रियापदस्य पर्यायपदं किम्?
(क) संसरणम्
(ख) कठिनम्
(ग) ध्वानम्
(घ) यानानाम्
- ‘शतशकटीयानम्' कर्तृपदस्य क्रियापदं किम्?
- एकपदेन उत्तरत-
- रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
- प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
- महानगरेषु, वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
- शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
- कविः मानवस्य जीवनस्य कामनां करोति।
- मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत। (½×8=4)
मञ्जूषा- जनेभ्यः, कलरव, रस, चल, जीवन, प्रस्तरतले, निसर्गे, समाविष्टा - अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्।।
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्।। शुचि ...।।
अन्वयः- बन्धो ! खगकुल (i)_________ गुञ्जितवनदेशम् (ii)_________ पुर–कलरव सम्भ्रमित (iii)_________ धृत सुख सन्देशम्। चाकचिक्यजालं जीवित (iv)__________ हरणम् न कुर्यात्। - प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि ...।।
अन्वयः- लतातरु गुल्माः (i)_________ न पिष्टाः भवन्तु। (ii)_________ पाषाणी सभ्यता (iii)_______ न स्यात्। (अहम्) मानवाय (iv)_________ कामये जीवन्मरणम् न।
- अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
- कथाक्रमानुसारं वाक्यानि पुनः लेखनीयानि-
- शुचि-पर्यावरणम् आवश्यकम् अस्ति।
- वायु-प्रदूषणम् भवति।
- शकटीयानम् धूमं मुञ्चति।
- महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
- पर्यावरणम् प्रदूषितम् भवति।
- शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
- महानगरेषु चलनम् कठिनम् भवति।
- वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
- कथाक्रमानुसारं वाक्यानि पुनः लेखनीयानि-
- अमुना दुर्दान्तैः दशनौः जनग्रसनम् न स्यात्।
- महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
- चक्रम सर्वदा वक्रम् भ्रमति।
- अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
- अस्मिन् संसारे जीवितं कठिनं अस्ति।
- अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
- चक्रम् मनः शोषयति तनुः च पेषयति।
- शुचि-पर्यावरणम् आवश्यकम् अस्ति।
CBSE Test Paper 01
Ch-1 शुचिपर्यावरणम्
Ch-1 शुचिपर्यावरणम्
Answer
- (i) शतशकटीयानम्
(ii) ध्वानम् - (i) अनन्ताः यानानां पंक्तयः अतः संसरणम् कठिनम् भवति।
- (i) (घ) मुञ्चति
(ii) (क) पक्तयः
(iii) (क) संसरणम्
- (i) शतशकटीयानम्
- i. कुत्र, ii. केषु, iii. किम्, iv. कस्य
- (i) कलरव (ii) चल (iii) जनेभ्यः (iv) रस
- (i) प्रस्तरतले (ii) निसर्गे (iii) समाविष्टा (iv) जीवनं
- शकटीयानम् धूमं मुञ्चति।
- शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
- वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
- महानगरेषु वाहनानाम् अन्नताः पङ्क्तयः धावन्ति।
- वायु-प्रदूषणम् भवति।
- महानगरेषु चलनम् कठिनम् भवति।
- पर्यावरण प्रदूषितम् भवति।
- शुचि-पर्यावरणम् आवश्यकम् अस्ति।
- अस्मिन् संसारे जीवितं कठिनं अस्ति।
- महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
- चक्रम् मनः शोषयति तनुः च पेषयति।
- चक्रम सर्वदा वक्रम् भ्रमति।
- अमुना दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
- अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
- अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
- शुचि-पर्यावरम् आवश्यकम् अस्ति।