चित्र वर्णन - CBSE Test Papers

CBSE Test Paper 01
चित्र वर्णन

  1. चित्रम् दृष्ट्वा मञ्जूषापद-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
    मञ्जूषा- उद्याने, हरिततृणानि, नलयन्त्रम्, पिपासिता, बालिका, पतति, जलम्, एकेन हस्तेन, पिबति, एकेन, गृह्णाति, हस्तयोः, बालिकायाः, केशाः, अस्तव्यस्ताः।
  2. चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
    मञ्जूषा- भवने प्रीतिभोजः, जनाः पङ्क्तिद्वये, अनेके, भोजनं कुर्वन्ति, एकः परिवेशयति, सर्वेषाम् अग्रे, स्थाल्यः, मग्नाः, जनद्वयम् भोजनम् आनयतः, पृष्ठे, एकः वृक्षः, हरिते पट्टे उपविष्टाः।
CBSE Test Paper 01
चित्र वर्णन

Answer
    1. इदम् एकस्य उद्यानस्य चित्रम् अस्ति।
    2. तत्र एकं नलयन्त्रम् अपि अस्ति।
    3. एका पिपासिता कन्या तत्र जलं पिबति।
    4. बालिकायाः केशाः अस्तव्यस्ताः न सन्ति।
    5. तत्र अनेके वृक्षाः सन्ति।
    1. इदं प्रीतिभोजस्य चित्रम् अस्ति।
    2. जनाः पङ्क्तिद्वये उपविष्टाः सन्ति।
    3. जनद्वयं भोजनं वितरति।
    4. सर्वे जनाः मोदित्वा भोजनं खादन्ति।
    5. पृष्ठे अनेकाः लताः अपि सन्ति।