सन्धि - CBSE Test Papers

CBSE Test Paper 01
सन्धि

  1. अधोलिखितवाक्येषु रेखाङ्किपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
    1. हरिश्चलति विद्यालयं प्रति।
    2. हे प्रभो ! मह्यं सत् + मतिं देहि।
    3. पश्य पश्य तत् रमणीयं भवनम्
    4. आगच्छतु + अत्र मोहन!।
  2. अधोलिखितवाक्येषु रेखाङ्किपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
    1. कः स्यात् पापतरस्ततः?
    2. वने मृगाः + चरन्ति
    3. अहं देवेन्द्रस्त्वत्समीपम् उपागतः अस्मि।
    4. त्वं नर्तनात् + अन्यत् किं जानासि?
  3. अधोलिखितवाक्येषु रेखाङ्किपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
    1. त्वम् इन्द्रियाण्यादौ नियम्य एनं प्रजहि
    2. का नु हानिः + ततः अधिका।
    3. कामात् क्रोधोऽभिजायते
    4. यः इच्छति + आत्मनः श्रेयः।
CBSE Test Paper 01
सन्धि

Answer
    1. हरिः + चलति
    2. सम्मतिं
    3. भो + अनम्
    4. आगच्छत्वत्र
    1. पापतरः + ततः
    2. मृगाश्चरन्ति
    3. देवेन्द्रः + त्वत्समीपम्
    4. नर्तनादन्यत्
    1. एनम् + प्रजहि
    2. हानिस्ततः
    3. क्रोधो + अभिजायते
    4. इच्छत्यात्मनः