सन्धि - CBSE Test Papers
CBSE Test Paper 01
सन्धि
सन्धि
- अधोलिखितवाक्येषु रेखाङ्किपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
- हरिश्चलति विद्यालयं प्रति।
- हे प्रभो ! मह्यं सत् + मतिं देहि।
- पश्य पश्य तत् रमणीयं भवनम्।
- आगच्छतु + अत्र मोहन!।
- अधोलिखितवाक्येषु रेखाङ्किपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
- कः स्यात् पापतरस्ततः?
- वने मृगाः + चरन्ति।
- अहं देवेन्द्रस्त्वत्समीपम् उपागतः अस्मि।
- त्वं नर्तनात् + अन्यत् किं जानासि?
- अधोलिखितवाक्येषु रेखाङ्किपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
- त्वम् इन्द्रियाण्यादौ नियम्य एनं प्रजहि।
- का नु हानिः + ततः अधिका।
- कामात् क्रोधोऽभिजायते।
- यः इच्छति + आत्मनः श्रेयः।
CBSE Test Paper 01
सन्धि
सन्धि
Answer
- हरिः + चलति
- सम्मतिं
- भो + अनम्
- आगच्छत्वत्र
- पापतरः + ततः
- मृगाश्चरन्ति
- देवेन्द्रः + त्वत्समीपम्
- नर्तनादन्यत्
- एनम् + प्रजहि
- हानिस्ततः
- क्रोधो + अभिजायते
- इच्छत्यात्मनः