अशुद्धि संशोधनम् - CBSE Test Papers

CBSE Test Paper 01
अशुद्धि संशोधनम्

  1. विकल्पेभ्यः शुद्धम् उत्तरं चित्त्वा रिक्तस्थानानि सम्पूरयत।
    1. जनेभ्यः प्रतिदिनम् __________ पत्राणि वितरामि।
      (क) आगतान्
      (ख) आगता
      (ग) आगतानि
      (घ) आगताः
    2. जन्त्वागारे बहवः ________ आसन्।
      (क) सिंहः
      (ख) सिंहम्
      (ग) सिंहाः
      (घ) सिंहान्
    3. तत्र _______ अपि वृक्षात् वृक्षं कूर्दन्ते स्म।
      (क) वानरं
      (ख) वानरान्
      (ग) वानरैः
      (घ) वानराः
  2. प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चियताम्।
    1. त्वम् पुस्तकं पठामि
      (क) पठति
      (ख) पठसि
      (ग) पठावः
      (घ) पठथः
    2. गुरवः छात्रेभ्यः विद्यां ददाति।
      (क) गुरुः
      (ख) गुरुम्
      (ग) गुरुणा
      (घ) गुरु
    3. इमे छात्रौ पठतः
      (क) इमाः
      (ख) इमानि
      (ग) इमौ
      (घ) इमम्
  3. प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चियताम्।
    1. शुद्धम् पवनः वहति।
      (क) शुद्धा
      (ख) शुद्धः
      (ग) शुद्धे
      (घ शुद्धम्
    2. त्वम् मम मित्रः अस्ति।
      (क) मित्रम्
      (ख) मित्रे
      (ग) मित्राणि
      (घ) मित्रेण
    3. छात्राः विद्यालयं गच्छति
      (क) गच्छति
      (ख) गच्छतः
      (ग) गच्छसि
      (घ) गच्छन्ति
CBSE Test Paper 01
अशुद्धि संशोधनम्

Answer
  1. i. (ग), ii. (ग), iii. (घ)
  2. i. (ख), ii. (क), iii. (ग)
  3. i. (ख), ii. (क), iii. (घ)