अशुद्धि संशोधनम् - CBSE Test Papers
CBSE Test Paper 01
अशुद्धि संशोधनम्
अशुद्धि संशोधनम्
- विकल्पेभ्यः शुद्धम् उत्तरं चित्त्वा रिक्तस्थानानि सम्पूरयत।
- जनेभ्यः प्रतिदिनम् __________ पत्राणि वितरामि।
(क) आगतान्
(ख) आगता
(ग) आगतानि
(घ) आगताः - जन्त्वागारे बहवः ________ आसन्।
(क) सिंहः
(ख) सिंहम्
(ग) सिंहाः
(घ) सिंहान् - तत्र _______ अपि वृक्षात् वृक्षं कूर्दन्ते स्म।
(क) वानरं
(ख) वानरान्
(ग) वानरैः
(घ) वानराः
- जनेभ्यः प्रतिदिनम् __________ पत्राणि वितरामि।
- प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चियताम्।
- त्वम् पुस्तकं पठामि।
(क) पठति
(ख) पठसि
(ग) पठावः
(घ) पठथः - गुरवः छात्रेभ्यः विद्यां ददाति।
(क) गुरुः
(ख) गुरुम्
(ग) गुरुणा
(घ) गुरु - इमे छात्रौ पठतः
(क) इमाः
(ख) इमानि
(ग) इमौ
(घ) इमम्
- त्वम् पुस्तकं पठामि।
- प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चियताम्।
- शुद्धम् पवनः वहति।
(क) शुद्धा
(ख) शुद्धः
(ग) शुद्धे
(घ शुद्धम् - त्वम् मम मित्रः अस्ति।
(क) मित्रम्
(ख) मित्रे
(ग) मित्राणि
(घ) मित्रेण - छात्राः विद्यालयं गच्छति।
(क) गच्छति
(ख) गच्छतः
(ग) गच्छसि
(घ) गच्छन्ति
- शुद्धम् पवनः वहति।
CBSE Test Paper 01
अशुद्धि संशोधनम्
अशुद्धि संशोधनम्
Answer
- i. (ग), ii. (ग), iii. (घ)
- i. (ख), ii. (क), iii. (ग)
- i. (ख), ii. (क), iii. (घ)