अव्ययपदानि - CBSE Test Papers

CBSE Test Paper 01
अव्ययपदानि

  1. मञ्जूषायां प्रदत्तैः अव्ययैः सहायतयां वाक्यानां रिक्तस्थानानि पूरयत।
    मञ्जूषा- मा, शैनः, अपि, इतस्ततः, कदा, इति
    1. कुम्भं करोति _______ कुम्भकारः।
    2. असत्यं _________ वद।
    3. त्वया _______ आयातः?
    4. अहं पश्यामि यद् वृद्धाः तु ______ चलन्ति।
    5. त्वं _______ कुक्करो भव।
    6. तत्र वृक्षेषु वानराः _______ कूर्दन्ति।
  2. मञ्जूषायां प्रदत्तैः अव्ययैः सहायतयां वाक्यानां रिक्तस्थानानि पूरयत।
    मञ्जूषा- कदापि, अपि, अधुना, बहिः, नूनम्, श्वः
    1. सः ________ आगमिष्यति।
    2. त्वं ________ मृषा मा वद।
    3. ग्रामात् _________ देवालयः अस्ति।
    4. अहं _______ तत्र गमिष्यामि।
    5. अहं _______ तत्र न अगच्छम्।
    6. ते __________ एव अत्रागमिष्यन्ति।
CBSE Test Paper 01
अव्ययपदानि

Answer
  1. i. इति, ii. मा, iii. कदा, iv. शनैः, v. अपि, vi. इतस्ततः
  2. i. श्वः, ii. कदापि, iii. बहिः, iv. अपि, v. अधुना, vi. नूनम्