शिशुलालनम् - CBSE Test Papers

CBSE Test Paper 01
Ch-5 जननी तुल्यवत्सला

  1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
    "भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?" इति प्रत्यवोचत्।
    "भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?" इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्-
    1. एकपदेन उत्तरत-
      1. साः पुत्रस्य किं दृष्ट्वा रोदिति?
      2. अत्र सम्बोधनपदं किं प्रयुक्तम्?
    2. पूर्णवाक्येन उत्तरत-
      1. सुरभिः इन्द्राय किम् अवदत्?
    3. भाषिक कार्यम्-
      1. 'कृषकः' इति कर्तृपदस्य क्रियापदं किम्?
        (क) तम्
        (ख) बहुधा
        (ग) दीनः
        (घ) पीडयति
      2. ‘रोदिमि' इति क्रियापदस्य कर्ता कः?
        (क) कृषकः
        (ख) अहम्
        (ग) वासव
        (घ) सः
      3. 'काठिन्येन' इति पदस्य पर्यायपदं किं प्रयुक्तम्?
        (क) पीऽयति
        (ख) कृच्छ्रेण
        (ग) शक्नोति
        (घ) उद्वहति
  2. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- 
    1. कृषीवलः क्रुद्धः अभवत्।
    2. मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
    3. पुत्रस्य दैन्यं दृष्ट्वा अहंम् रोदिमि।
    4. कृषकः तं दीनम् बहुधा पीङयति।
  3. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
    1. सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
    2. एकः दुर्बलः बलीवर्दः भूमौ अपतत्।
    3. सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
    4. तदा तत्र सुराधिपः आगच्छत्।
    5. कृषकः तं दुर्बलं बहुधा पीड़यति।
    6. स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
    7. सः बलीवर्दः धुरं वोढुं न शक्नोति।
    8. आयि शुभे! किमेवं रोदिषि?
  4. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत।
    मञ्जूषा- रोदिमि, त्रिदशाधिपः, विनिपातः, पुत्रं, सममेव, आभ्यधिका, पुत्रसहस्रं, पुत्रस्य
    1. विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
      अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।।
      अन्वय- कौशिक! (i)_________ वः कश्चित् (ii)_________ न दृश्यते अहम् तु (iii)_______ शोचामि तेन (vi)__________।
    2. यदि पुत्रसहस्रं में, सर्वत्र सममेव मे।
      दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिको कृपा।।
      अन्वय- शक्र! यदि में (i)________ में सर्वत्र (ii)___________ तु दीनस्य (iii)_________ सतः (iv)____________ कृपा।
  5. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. कृषकः बलीवर्दाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत।
    2. तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
    3. सः ऋषभः क्षेत्रे पपात।
    4. भूमौ पतिते स्वपुत्रं दृष्ट्वा जननी अरोदत्।
CBSE Test Paper 01
Ch-5 जननी तुल्यवत्सला

Answer
    1. (i) दैन्यम्
      (ii) भो वासव!
    2. (i) सुरभिः इन्द्राय अवदत्-"भो वासव! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं बोढुं सः न शक्नोति। एतत् भवान् पश्यति न?"
    3. (i) (घ) पीऽयति
      (ii) (ख) अहम्
      (iii) (ख) कृच्छ्रेण
  1. i. कीदृशः, ii. कस्याः, iii. किम्, iv. कीदृशम्
    1. एकः दुर्बलः बलीवर्दः भूमौ अपतत्।
    2. स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
    3. तदा तत्र सुराधिपः आगच्छत्।
    4. सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
    5. आयि शुभे! किमेवं रोदिषि?
    6. सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
    7. कृषकः तं दुर्बलं बहुधा पीड़यति।
    8. सः बलीवर्दः धुरं वोढुं न शक्नोति।
    1. (i) त्रिदशाधिपः (ii) विनिपातः (iii) पुत्रं (iv) रोदिमि
    2. (i) पुत्रसहस्रं (ii) सममेव (iii) पुत्रस्य (iv) आभ्यधिका
  2. i. काभ्याम्, ii. कयोः, iii. कुत्र, iv. कम्