शिशुलालनम् - CBSE Test Papers
CBSE Test Paper 01
Ch-5 जननी तुल्यवत्सला
Ch-5 जननी तुल्यवत्सला
- अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
"भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?" इति प्रत्यवोचत्।
"भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?" इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्-- एकपदेन उत्तरत-
- साः पुत्रस्य किं दृष्ट्वा रोदिति?
- अत्र सम्बोधनपदं किं प्रयुक्तम्?
- पूर्णवाक्येन उत्तरत-
- सुरभिः इन्द्राय किम् अवदत्?
- भाषिक कार्यम्-
- 'कृषकः' इति कर्तृपदस्य क्रियापदं किम्?
(क) तम्
(ख) बहुधा
(ग) दीनः
(घ) पीडयति - ‘रोदिमि' इति क्रियापदस्य कर्ता कः?
(क) कृषकः
(ख) अहम्
(ग) वासव
(घ) सः - 'काठिन्येन' इति पदस्य पर्यायपदं किं प्रयुक्तम्?
(क) पीऽयति
(ख) कृच्छ्रेण
(ग) शक्नोति
(घ) उद्वहति
- 'कृषकः' इति कर्तृपदस्य क्रियापदं किम्?
- एकपदेन उत्तरत-
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
- कृषीवलः क्रुद्धः अभवत्।
- मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
- पुत्रस्य दैन्यं दृष्ट्वा अहंम् रोदिमि।
- कृषकः तं दीनम् बहुधा पीङयति।
- अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
- सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
- एकः दुर्बलः बलीवर्दः भूमौ अपतत्।
- सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
- तदा तत्र सुराधिपः आगच्छत्।
- कृषकः तं दुर्बलं बहुधा पीड़यति।
- स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
- सः बलीवर्दः धुरं वोढुं न शक्नोति।
- आयि शुभे! किमेवं रोदिषि?
- मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत।
मञ्जूषा- रोदिमि, त्रिदशाधिपः, विनिपातः, पुत्रं, सममेव, आभ्यधिका, पुत्रसहस्रं, पुत्रस्य - विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।।
अन्वय- कौशिक! (i)_________ वः कश्चित् (ii)_________ न दृश्यते अहम् तु (iii)_______ शोचामि तेन (vi)__________। - यदि पुत्रसहस्रं में, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिको कृपा।।
अन्वय- शक्र! यदि में (i)________ में सर्वत्र (ii)___________ तु दीनस्य (iii)_________ सतः (iv)____________ कृपा।
- विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
- कृषकः बलीवर्दाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत।
- तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
- सः ऋषभः क्षेत्रे पपात।
- भूमौ पतिते स्वपुत्रं दृष्ट्वा जननी अरोदत्।
CBSE Test Paper 01
Ch-5 जननी तुल्यवत्सला
Ch-5 जननी तुल्यवत्सला
Answer
- (i) दैन्यम्
(ii) भो वासव! - (i) सुरभिः इन्द्राय अवदत्-"भो वासव! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं बोढुं सः न शक्नोति। एतत् भवान् पश्यति न?"
- (i) (घ) पीऽयति
(ii) (ख) अहम्
(iii) (ख) कृच्छ्रेण
- (i) दैन्यम्
- i. कीदृशः, ii. कस्याः, iii. किम्, iv. कीदृशम्
- एकः दुर्बलः बलीवर्दः भूमौ अपतत्।
- स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
- तदा तत्र सुराधिपः आगच्छत्।
- सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
- आयि शुभे! किमेवं रोदिषि?
- सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
- कृषकः तं दुर्बलं बहुधा पीड़यति।
- सः बलीवर्दः धुरं वोढुं न शक्नोति।
- (i) त्रिदशाधिपः (ii) विनिपातः (iii) पुत्रं (iv) रोदिमि
- (i) पुत्रसहस्रं (ii) सममेव (iii) पुत्रस्य (iv) आभ्यधिका
- i. काभ्याम्, ii. कयोः, iii. कुत्र, iv. कम्