समयलेखनम् - CBSE Test Papers

CBSE Test Paper 01
समयलेखनम्

  1. अधोलिखितदिनचर्यायां रिक्तस्थानानि कालबोधकशब्दैः पूर्यन्ताम्।
    1. प्रातः 7.30 ....... वादने प्रार्थना-सभा।
    2. प्रातः 10.00 ...... वादने अर्धावकाशः।
    3. मध्याह्ने 11.45 ....... वादने विविधाः क्रीडाः।
    4. मध्याह्ने 1.15 ........ वादने पूर्णावकाशः।
  2. अधोलिखितदिनचर्यायां रिक्तस्थानानि कालबोधकशब्दैः पूर्यन्ताम्।
    1. विद्यालये मुख्यातिथिः (10.00) ..... वादने आगमिष्यति।
    2. (10.15) ....... वादने पुष्पगुच्छैः मुख्यातिथेः स्वागतं भविष्यति।
    3. (10.45) ....... वादने सांस्कृतिक कार्यक्रमः आरप्स्यते।
    4. (12.30) ....... वादने मुख्यातिथिः पुरस्कारवितरणं करिष्यति।
  3. अधोलिखितदिनचर्यायां रिक्तस्थानानि कालबोधकशब्दैः पूर्यन्ताम्।
    1. प्रातः 10.30 ...... वादने मुख्यातिथेः आगमनम्।
    2. प्रातः 11.00 ....... वादने पारितोषिक वितरणम्।
    3. मध्याह्ने 12.15 ...... वादने मुख्यातिथेः भाषणम्, सांस्कृतिक कार्यक्रमश्च।
    4. मध्याह्ने 1.45 ....... प्रीतिभोजनम्।
CBSE Test Paper 01
समयलेखनम्

Answer
    1. सार्धसप्त
    2. दश
    3. पादोनद्वादश
    4. सपादएक
    1. दश
    2. सपाददश
    3. पादोनएकादश
    4. सार्धद्वादश
    1. सार्धदश
    2. एकादश
    3. सपादद्वादश
    4. पादोनद्विवादने