पत्र लेखन - CBSE Test Papers

CBSE Test Paper 01 पत्र लेखन
  1. सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतद. र्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु।
    छात्रावासः
    राजकीयः विद्यालयः
    (i)_________
    तिथिः 25-2-20XX
    माननीयाः (ii)__________,
    सादरं प्रणमामि।
    भवतः पत्रं प्राप्तम्। मम (iii)_________ परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (iv)_________ विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिक भ्रमणाय (v)_________ नेष्यन्ति। अहम् अपि ताभिः (vi)_________ गन्तुम् इच्छामि। एतदर्थम् मया कक्षाध्यापिकायै (vii)_________ रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (viii)_________ तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं च पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
    सर्वेभ्यः मम (ix)_________ निवेदनीयाः।
    भवतां प्रिया (x)_________
    सुकन्या
    मञ्जूषाः- प्रणामाः, सह, कोलकातातः, स्यात्, पञ्चशतम्, पितृवर्याः, 110019, भुवनेश्वरम्, प्रथमसत्रीया, मम, पुत्री
  2. अस्वस्थतायाः हेतोः दिनद्वयस्य अवकाशार्थम् प्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे मजूषायाः पदानि चित्वा रिक्तस्थानानि पूरयत-
    परीक्षाभवनम्
    आदरणीयाः (i)________।
    विषय- अवकाशप्राप्तये निवेदनम्।
    सविनयं (ii)________ अस्ति यत् अहं (iii)________ आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम् आगन्तुम् (iv)________ अस्मि। अतः मह्यम् (v)________ अवकाशं प्रदाय (vi)________ अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii)________ भविष्यति ताम् (viii)________ यतिष्ये। (ix)________
    भवदीयः
    शिष्यः
    क, ख, ग
    तिथिः (x)________
    मञ्जूषा- दूरीकर्तुम्, हानिः, धन्यवादः, दिनद्वयस्य, प्रधानाचार्याः, असमर्थः, माम्, तीव्रज्वरेण, निवेदनम्, 20-8-20...
CBSE Test Paper 01
पत्र लेखन

Answer
  1. i. कोलकातातः, ii. पितृवर्याः, iii. प्रथमसत्रीया, iv. मम, v. भुवनेश्वरम्, vi. पञ्चशतम्, vii. स्यात्, viii. प्रणामाः, ix. पुत्री, x. 110019
  2. i. प्रधानाचार्याः, ii. निवेदनम्, iii. तीव्रज्वरेण, iv. असमर्थः, v. दिनद्वयस्य, vi. माम्, vii. हानिः, viii. दूरीकर्तुम्, ix. धन्यवादः, x. 20-8-20....