समासः - CBSE Test Papers

CBSE Test Paper 01
समासः

  1. स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत।
    1. नीलकण्ठः शिवः हिमालये तपते।
      (क) नीलः कण्ठः यस्य सः
      (ख) नीलः कण्ठः
      (ग) नीलम् कण्ठम् सः
      (घ) नीलम् कण्ठः
    2. भोजनसमये तौ पाणी च पादौ च प्रक्षालयतः।
      (क) पाणिपादौ
      (ख) पाणीपादौ
      (ग) पाणिपादम्
      (घ) पाणिपादः
    3. रामः च लक्ष्मणः च ऋषि-विश्वामित्रस्य शिष्यौ आस्ताम्।
      (क) रामलक्ष्मणः
      (ख) रामलक्ष्मणोः
      (ग) रामलक्ष्मणम्
      (घ) रामलक्ष्मणौ
    4. वृद्धान् उपसेवितुं शीलं यस्य सः राजा याचकाय द्वितीयमपि नेत्रं दत्तवान्।
      (क) वृद्धोपसेवा
      (ख) वृद्धोपसेवः
      (ग) वृद्धोपसेवी
      (घ) वृद्धोपसेविन्
  2. स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत।
    1. 'पीतानि अम्बराणि यस्य सः, तस्य' देवस्य इदं मन्दिरम् अस्ति।
      (क) पीताम्बरः तस्य
      (ख) पीताम्बरस्य
      (ग) पीताम्बर तस्य
      (घ) पीताम्बरः
    2. इदं स्थानं निर्मक्षिकम् अस्ति अतः अत्र रोगाः न वर्तन्ते।
      (क) मक्षिकस्य अभावः
      (ख) मक्षिके अभावः
      (ग) मक्षिकायाः अभावः
      (घ) मक्षिकाणाम् अभावः
    3. एकदा लब्धा प्रतिष्ठा येन सः राजा विहाराय नगरम् अगच्छत्।
      (क) लब्धप्रतिष्ठा
      (ख) लब्धप्रतिष्ठः
      (ग) लब्धप्रतिष्ठं
      (घ) लब्धप्रतिष्ठ
    4. सा विधिम् अनतिक्रम्य गणितं शिक्षते।
      (क) यथाविधिम्
      (ख) यथाविधिः
      (ग) यथाविधी
      (घ) यथाविधि
  3. स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत।
    1. त्वं यथासमयं विद्यालयं गच्छसि।
      (क) समयम् अनतिक्रम्य
      (ख) समस्य समीपम्
      (ग) समयेन सह
      (घ) समयस्य अभावः
    2. नगरस्य समीपे एव सा वरयात्रा अतिष्ठत्।
      (क) अनुनगरम्
      (ख) यथानगरम्
      (ग) सनगरम्
      (घ) उपनगरम्
    3. गरोः समीपम् स्थित्वा जनकः ज्ञानं प्राप्तवान्।
      (क) उपगुरु
      (ख) उपगुरुः
      (ग) अनुगुरु
      (घ) अधिगुरु
    4. नीलकण्ठः शिवः हिमालये वसति।
      (क) नीलः कण्ठः
      (ख) नीलं कण्ठं सः
      (ग) नीलं कण्ठं यस्य सः
      (घ) नीलस्य कण्ठः
CBSE Test Paper 01
समासः

Answer
  1. i. (क), ii. (ग), iii. (घ), iv. (ग)
  2. i. (ख), ii. (घ), iii. (ख), iv. (घ)
  3. i. (क), ii. (घ), iii. (क), iv. (ग)