पर्यावरणम् - प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 11 पर्यावरणम्

अभ्यासः
  1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
    1. प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
    2. स्वार्थान्धः मानवः किं करोति?
    3. पर्यावरणे विकृते जाते किं भवति?
    4. अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
    5. लोकरक्षा कथं संभवति?
    6. परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
    उत्तराणि-
    1. प्रकृतेः प्रमुखतत्त्वानि सन्ति - पृथिवी, जलं, तेजः, वायुः, आकाशः च।
    2. स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
    3. पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते।
    4. अस्माभिः वृक्षान्, स्थलचरान्, जलचरान् च रक्षित्वा पर्यावरणस्य रक्षा करणीया।
    5. लोकरक्षा प्रकृतिरक्षया संभवति।
    6. परिष्कृतं पर्यावरणम् अस्मभ्यम् शुद्धवायुं, स्वच्छजलम्, नीरोग स्वस्थं शरीरं च ददाति।
  2. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
    1. वनवृक्षाः निर्विवेकं छिद्यन्ते।
    2. वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
    3. प्रकृतिः जीवनसुखं प्रददाति।
    4. अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
    5. पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
    उत्तराणि-
    1. के निर्विवेकं छिद्यन्ते?
    2. कस्मात् कारणात् शुद्धवायुः न प्राप्यते?
    3. प्रकृतिः किं प्रददाति?
    4. अजातश्शिशुः कुत्र सुरक्षितः तिष्ठति?
    5. पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?
  3. उदाहरणमनुसृत्य पदरचनां कुरुत-
    1. यथा- जले चरन्ति इति - जलचराः
      स्थले चरन्ति इति - ____________
      निशायां चरन्ति इति - ____________
      व्योम्नि चरन्ति इति - ____________
      गिरौ चरन्ति इति - ____________
      भूमौ चरन्ति इति - ____________
    2. यथा- न पेयम् इति - अपेयम्
      न वृष्टि इति - ____________
      न सुखम् इति - ____________
      न भावः इति - ____________
      न पूर्णः इति - ____________
    उत्तराणि-
    1. स्थलचराः
      निशाचराः
      व्योमचराः
      गिरिचराः
      भूमिचराः
    2. अवृष्टि
      असुखम्
      अभावः
      अपूर्णः
  4. उदाहरणमनुसृत्य पदनिर्माणं कुरुत-
    यथा- वि + कृ + क्तिन् = विकृतिः
    1. प्र + गम् + क्तिन् = ____________
    2. दृश् + क्तिन् = ____________
    3. गम् + क्तिन् = ____________
    4. मन् + क्तिन् = ____________
    5. शम् + क्तिन् = ____________
    6. भी + क्तिन् = ____________
    7. जन् + क्तिन् = ____________
    8. भज् + क्तिन् = ____________
    9. नी + क्तिन् = ____________
    उत्तराणि-
    1. प्रगतिः
    2. दृष्टिः
    3. गतिः
    4. मतिः
    5. शान्तिः
    6. भीतिः
    7. जातिः
    8. भक्तिः
    9. नीतिः
  5. निर्देशानुसारं परिवर्तयत-
    यथा- स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
    स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
    1. सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
    2. मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
    3. वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
    4. गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
    5. सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
    उत्तराणि-
    1. सन्तप्तानां मानवानां मङ्गलं कुत।
    2. मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
    3. वनवृक्षः निर्विवेकं छिद्यते।
    4. गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।
    5. सरितः निर्मलं जलं प्रयच्छन्ति।
  6. पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
    यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
    1. _____________________________
    2. _____________________________
    3. _____________________________
    4. _____________________________
    5. _____________________________
    उत्तराणि-
    1. अहं वृक्षकर्तनम् न करिष्यामि।
    2. अहं स्थलचरान् कुक्कुरादीन् रक्षिष्यामि।
    3. अहं मत्स्यादीन् जलचरान् न हनिष्यामि।
    4. अहं पृथिवीं, जलं, वायुं च केनापि प्रकारेण अशुद्धान् न करिष्यामि।
    5. अहं लोकरक्षायै प्रकृतिं रक्षिष्यामि।
  7. (क) उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत-
    यथा- संरक्षणाय - सम्
    1. प्रभवति - ......................
    2. उपलभ्यते - ......................
    3. निवसन्ति - ......................
    4. समुपहरन्ति - ......................
    5. वितरन्ति - ......................
    6. प्रयच्छन्ति - ......................
    7. उपगता - ......................
    8. प्रतिभाति - ......................
    उत्तराणि-
    1. प्र
    2. उप
    3. नि
    4. सम्
    5. वि
    6. प्र
    7. उप
    8. प्रति
    (ख) उदाहरणमनुसृत्य अधेलिखितानां समस्तपदानां विग्रहं लिखत-
    यथा- तेजोवायुः - तेजः वायुः च।
    गिरिनिर्झराः - गिरयः निर्झराः च।
    1. पत्रपुष्पे - ......................
    2. लतावृक्षौ - ......................
    3. पशुपक्षी - ......................
    4. कीटपतङ्गौ - ......................
    उत्तराणि-
    1. पत्रं च पुष्पं च।
    2. लता च वृक्षः च।
    3. पशवः च पक्षिणः च।
    4. कीटः च पतङ्गः च।