पर्यावरणम् - प्रश्न-उत्तर
CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 11 पर्यावरणम्
एनसीईआरटी प्रश्न-उत्तर
पाठः - 11 पर्यावरणम्
अभ्यासः
- अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
- प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
- स्वार्थान्धः मानवः किं करोति?
- पर्यावरणे विकृते जाते किं भवति?
- अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
- लोकरक्षा कथं संभवति?
- परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
- प्रकृतेः प्रमुखतत्त्वानि सन्ति - पृथिवी, जलं, तेजः, वायुः, आकाशः च।
- स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
- पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते।
- अस्माभिः वृक्षान्, स्थलचरान्, जलचरान् च रक्षित्वा पर्यावरणस्य रक्षा करणीया।
- लोकरक्षा प्रकृतिरक्षया संभवति।
- परिष्कृतं पर्यावरणम् अस्मभ्यम् शुद्धवायुं, स्वच्छजलम्, नीरोग स्वस्थं शरीरं च ददाति।
- स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
- वनवृक्षाः निर्विवेकं छिद्यन्ते।
- वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
- प्रकृतिः जीवनसुखं प्रददाति।
- अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
- पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
- के निर्विवेकं छिद्यन्ते?
- कस्मात् कारणात् शुद्धवायुः न प्राप्यते?
- प्रकृतिः किं प्रददाति?
- अजातश्शिशुः कुत्र सुरक्षितः तिष्ठति?
- पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?
- उदाहरणमनुसृत्य पदरचनां कुरुत-
- यथा- जले चरन्ति इति - जलचराः
स्थले चरन्ति इति - ____________
निशायां चरन्ति इति - ____________
व्योम्नि चरन्ति इति - ____________
गिरौ चरन्ति इति - ____________
भूमौ चरन्ति इति - ____________ - यथा- न पेयम् इति - अपेयम्
न वृष्टि इति - ____________
न सुखम् इति - ____________
न भावः इति - ____________
न पूर्णः इति - ____________
- स्थलचराः
निशाचराः
व्योमचराः
गिरिचराः
भूमिचराः - अवृष्टि
असुखम्
अभावः
अपूर्णः
- यथा- जले चरन्ति इति - जलचराः
- उदाहरणमनुसृत्य पदनिर्माणं कुरुत-
यथा- वि + कृ + क्तिन् = विकृतिः- प्र + गम् + क्तिन् = ____________
- दृश् + क्तिन् = ____________
- गम् + क्तिन् = ____________
- मन् + क्तिन् = ____________
- शम् + क्तिन् = ____________
- भी + क्तिन् = ____________
- जन् + क्तिन् = ____________
- भज् + क्तिन् = ____________
- नी + क्तिन् = ____________
- प्रगतिः
- दृष्टिः
- गतिः
- मतिः
- शान्तिः
- भीतिः
- जातिः
- भक्तिः
- नीतिः
- निर्देशानुसारं परिवर्तयत-
यथा- स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।- सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
- मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
- वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
- गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
- सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
- सन्तप्तानां मानवानां मङ्गलं कुत।
- मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
- वनवृक्षः निर्विवेकं छिद्यते।
- गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।
- सरितः निर्मलं जलं प्रयच्छन्ति।
- पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।- _____________________________
- _____________________________
- _____________________________
- _____________________________
- _____________________________
- अहं वृक्षकर्तनम् न करिष्यामि।
- अहं स्थलचरान् कुक्कुरादीन् रक्षिष्यामि।
- अहं मत्स्यादीन् जलचरान् न हनिष्यामि।
- अहं पृथिवीं, जलं, वायुं च केनापि प्रकारेण अशुद्धान् न करिष्यामि।
- अहं लोकरक्षायै प्रकृतिं रक्षिष्यामि।
- (क) उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत-
यथा- संरक्षणाय - सम्- प्रभवति - ......................
- उपलभ्यते - ......................
- निवसन्ति - ......................
- समुपहरन्ति - ......................
- वितरन्ति - ......................
- प्रयच्छन्ति - ......................
- उपगता - ......................
- प्रतिभाति - ......................
- प्र
- उप
- नि
- सम्
- वि
- प्र
- उप
- प्रति
यथा- तेजोवायुः - तेजः वायुः च।
गिरिनिर्झराः - गिरयः निर्झराः च।- पत्रपुष्पे - ......................
- लतावृक्षौ - ......................
- पशुपक्षी - ......................
- कीटपतङ्गौ - ......................
- पत्रं च पुष्पं च।
- लता च वृक्षः च।
- पशवः च पक्षिणः च।
- कीटः च पतङ्गः च।