शिशुलालनम् - एनसीईआरटी प्रश्न-उत्तर

CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 4 शिशुलालनम्

अभ्यासः
  1. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
    2. रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
    3. बालभावात् हिमकरः कुत्र विराजते?
    4. कुशलवयोः वंशस्य कर्त्ता कः?
    5. केन सम्बन्धेन वाल्मीकि कुशलवयोः गुरुः आसीत्?
    6. कुशलवयोः मातरं वाल्मीकि केन नाम्ना आह्वयति?
    उत्तराणि-
    1. रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।
    2. रामः लवकुशौ अङ्कम्/सिंहासनम् उपवेशयितुम् कथयति।
    3. बालभावात् हिमकरः पशुपति-मस्तके विराजते।
    4. कुशलवयोः वंशस्य कर्त्ता सहस्रदीधितिः।
    5. उपनयनोपदेशेन वाल्मीकिः कुशलवयोः गुरुः आसीत्।
    6. कुशलवयोः मातरं वाल्मीकिः वधूः नाम्ना आह्वयति।
  2. रेखाङ्कितेषु पदेषु विभक्तिं तत्कारण च उदाहरणानुसार निर्दिशत-
      विभक्तिःतत्कारणम्
    यथा-राजन्! अलम् अतिदाक्षिण्यैन।तृतीया'अलम्' योगे
    i.रामः लवकुशौ आसनार्धम् उपवेशयति।__________
    ii.धिङ् माम् एवं भूतम्।__________
    iii.अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्__________
    iii.अलम् अतिविस्तरेण__________
    iv.रामम् उपसृत्य प्रणभ्य च।__________
    उत्तराणि-
    1. 'उपवेशयति' इति पदस्य कारणेन द्वितीया विभक्तिः अस्ति।
    2. 'धिङ् (धिक्)' अव्यय कारणेन द्वितीया विभक्तिः अस्ति।
    3. 'अध्यास्यताम्' इति पदस्य कारणेन द्वितीया विभक्ति अस्ति।
    4. 'अलम्' अव्यय कारणेन तृतीया विभक्तिः अस्ति।
    5. 'उपसृत्य' इति पदस्य कारणेन द्वितीया विभक्ति अस्ति।
  3. यथानिर्देशम् उत्तरत्-
    1. 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?
    2. 'किं कुपिता एवं भणति उत प्रकृतिस्था'-अस्मात् वाक्यात् 'हर्षिता' इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
    3. विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं कस्में प्रयुक्तम्?
    4. 'तस्माङ्क-व्यवहितम् अध्याख्याताम् सिंहासनम्'-अत्र क्रियापदं किम्?
    5. 'वयसस्तु न किञ्चिदन्तरम्'-अत्र 'आयुषः' इत्यर्थे किं पदं प्रयुक्तम्?
    उत्तराणि-
    1. अहम्
    2. कुपिता
    3. रामः
    4. अध्यास्याताम्
    5. वयसस्तु
  4. अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
      कःकम्
    i.सव्यवधानं च चारित्र्यलोपाय।__________
    ii.किं कुपिता एवं भणति, उत प्रकृतिस्था?__________
    iii.जानाम्यहं तस्य नामधेयम्।__________
    iv.तस्या द्वे नाम्नी।__________
    v.वयस्य! अपूर्व खलु नामधेयम्।__________
    उत्तराणि-
      कःकम्
    i.सव्यवधानं च चारित्र्यलोपाय।रामःउभौ (कुशलवौ)
    ii.किं कुपिता एवं भणति, उत प्रकृतिस्था?विदूषकःकुशम्
    iii.जानाम्यहं तस्य नामधेयम्।कुशःरामम्
    iv.तस्या द्वे नाम्नी।लवःविदूषकम्
    v.वयस्य! अपूर्व खलु नामधेयम्।रामःविदूषकम्
  5. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
    [
    शिवः, शिष्टाचारः, शशिः, चन्द्रशेखरः, सुतः, इदानीम्, अधुना, पुत्रः, सूर्यः, सदाचारः, निशाकरः, भानुः]
    i.हिमकरः-__________________
    ii.सम्प्रति-__________________
    iii.समुदाचारः-__________________
    iv.पशुपतिः-__________________
    v.तनयः-__________________
    vi.सहस्रदीधितिः-__________________
     उत्तराणि-
    i.हिमकरः-शशिःनिशाकरः
    ii.सम्प्रति-इदानीम्अधुना
    iii.समुदाचारः-शिष्टाचारःसदाचारः
    iv.पशुपतिः-शिवःचन्द्रशेखरः
    v.तनयः-पुत्रःसुतः
    vi.सहस्रदीधितिः-सूर्यःभानुः
  6. (अ) उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रयुक्त प्रकृति-प्रत्ययञ्च लिखत-
     पदानि प्रकृतिः+प्रत्ययः
    यथा-आसनम्-आस्+ल्युट् प्रत्ययः
    i.युक्तम्-______+______
    ii.भानम्-______+______
    iii.शालीनता-______+______
    iv.लालनीयः-______+______
    v.छदत्वम्-______+______
    vi.सन्निहितः-______+______
    vii.सम्माननीया-______+______
    उत्तराणि-
    i.युक्तम्-युज्+क्त
    ii.भानम्-भाज्+ल्युट्
    iii.शालीनता-शालीन्+तल्
    iv.लालनीयः-लाल्+अनीयर्
    v.छदत्वम्-छद+त्व
    vi.सन्निहितः-सन्निह+इतस्
    vii.सम्माननीया-सम्नानीय+टाप्
    (आ) विशेषण-विशेष्यपदानि योजयत-
    यथा-विशेषण पदानिविशेष्य पदानि
    श्लाघ्याकथा
    (i) उदात्तरम्यः(क) समुदाचारः
    (ii) अतिदीर्घः(ख) स्पर्शः
    (iii) समरूपः(ग) कुशलवयोः
    (iv) हृदयग्राही(घ) प्रवासः
    (v) कुमारयोः(ङ) कुटुम्बवृत्तान्तः
    उत्तराणि-
    यथा-विशेषण पदानिविशेष्य पदानि
    श्लाघ्याकथा
    (i) उदात्तरम्यः(क) समुदाचारः
    (ii) अतिदीर्घः(घ) प्रवासः
    (iii) समरूपः(ङ) कुटुम्बवृत्तान्तः
    (iv) हृदयग्राही(ख) स्पर्शः
    (v) कुमारयोः(ग) कुशलवयोः
  7. (अ) अधोलिखितपदेषु सन्धिं कुरुत-
    1. द्वयोः + अपि - ________
    2. द्वौ + अपि - ________
    3. कः + अत्र - _________
    4. अनभिज्ञः + अहम् - ________
    5. इति + आत्मानम् - ________
    उत्तराणि-
    1. द्वयोरपि
    2. द्वावपि
    3. कोऽत्र
    4. अनभिज्ञोऽहम्
    5. इत्यात्मानम्
    (आ) अधोलिखितपदेषु विच्छेदं कुरुत-
    1. अहमप्येतयोः - _______
    2. वयोऽनुरोधात् - _______
    3. समानाभिजनौ - _______
    4. खल्वेतत् - ___________
    उत्तराणि-
    1. अहम् + अपि + एतयोः
    2. वयः + अनुरोधात्
    3. समान + अभिजनौ
    4. खलु + एतत्