विचित्रः साक्षी - एनसीईआरटी प्रश्न-उत्तर
CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 8 विचित्रः साक्षी
एनसीईआरटी प्रश्न-उत्तर
पाठः - 8 विचित्रः साक्षी
अभ्यासः
- अद्योलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
- निर्धनः जनः कथं वित्तम् उपार्जितवान्?
- जनः किमर्थं पदातिः गच्छति?
- प्रसृते निशान्धकारे स किम् अचिन्तयत्?
- वस्तुतः चौरः कः आसीत्?
- आरक्षी एव चौरः आसीत्।
- जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
- मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
- निर्धनः जनः भूरि परिश्रम्य वित्तम्, उपार्जितवान्।
- अर्थ न पीडितः जनः बसयानं विहाय पदातिः गच्छति।
- प्रसूते निशान्धकारे सः अचिन्तयत्-"निशान्धकारे प्रसृते विजने प्रदेश पदयात्रा न शुभावहा"।
- वस्तुतः आरक्षी चौरः आसीत्।
- जनस्य क्रन्दनं क्षुत्वा (निशम्य) आरक्षी उक्तवान्-"रे दुष्ट! तास्मिन् दिने त्वयाऽहं चरितायाः मञ्जूषायाः ग्रहणाद् वारिता। इदानीं निजकृत्यस्य फलं भुङ्क्ष्य अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे"।
- मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्तिं समालम्ब्य लीलया एव साधयन्ति। तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। आस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कादण्डं लप्स्यसे।
- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
- पुत्रं द्रष्टुं सः प्रस्थितः।
- करुणापरो गृहीं तस्मै आश्रयं प्रायच्छन्।
- चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
- न्यायाधीशः बंकिमचन्द्रः आसीत्।
- स भारवेदनया क्रन्दति स्म।
- उभौ शवं चत्वरे स्थापितवन्तौ।
- कम्
- कस्मै
- कस्य
- कः
- कया
- कुत्र
- यथानिर्देशमुत्तरत-
- 'आदेश' प्राप्य उभौ अचलताम्' अत्र किं कर्तृपदम्?
- 'एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि'-अत्र 'मार्गे' इत्यर्थे किं पदं प्रयुक्तम?
- 'करुणापरो गृही तस्मै आश्रयं प्रायच्छत्'-अत्र 'तस्मै' इति सर्वनामपदं कस्मै प्रयुक्तम्?
- 'ततोऽसौ तौ अग्निमे दिने उपस्थातुम् आदिष्टवान्' अस्मिन् वाक्ये किं क्रियापदम्?
- 'दुष्कराण्यपि कर्माणि मतिवैभवशालिनः'-अत्र विशेष्यपदं किम्?
- उभौ
- अध्वनि
- निर्धनजनाय
- आदिष्टवान्
- कर्माणि
- संन्धि/सन्धिविच्छेदं च कुरुत-
- पदातिरेव - ____________ + __________
- निशान्धकारे - ___________ + __________
- अभि + आगतम् - __________________
- भोजन + अन्ते - _______________
- चौरोऽयम् - _________ + __________
- गृह + अभ्यन्तरे ________________
- लीलयैव - ____________ + __________
- यदूक्तम् - __________ + ___________
- प्रबुद्धः + अतिथिः - __________________
- पदातिरेव - पदातिः + एव
- निशान्धकारे - निशा + अन्धकारे
- अभि + आगतम् - अभ्यागतम्
- भोजन + अन्ते - भोजनान्ते
- चौरोऽयम् - चौरः + अयम्
- गृह + अभ्यन्तरे - गृहाभ्यन्तरे
- लीलयैव - लीलया + एव
- यदुक्तम् - यत् + उक्तम्
- प्रबुद्धः + अतिथिः - प्रबुद्धोऽतिथिः
- अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णेतुम्, आदिष्टवान्, समागत्य, मुदितः।ल्यप् क्त क्तवतु तुमुन् ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ______ ल्यप् क्त क्तवतु तुमुन् परिश्रम्य प्रास्थितः उपार्जितवान् दापयितुम् विहाय प्रविष्टः पृष्टवान् द्रष्टुम् आदाय नियुक्तः नीतवान् क्रोषिततुम् समागत्य मुदितः आदिष्टवान् निर्णेतुम् - (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
- स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
- चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
- कश्यन चौरः गृहाभ्यन्तरं प्रविष्टः।
- अन्येद्युः तौ न्यायालये स्व-स्व-पक्ष स्थापितवन्तौ।
- ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
- चौराः ग्रामेषु/ग्रामे नियुक्ताः राजपुरुषाः आसन्।
- केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।
- अन्येद्युः ते न्यायालये स्व-स्व पक्षान् स्थापितवन्तः।
- सः ____________ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
- गृहस्थः ___________ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
- तौ _________ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
- ___________ चौर्याभियोगे त्वं वर्षग्रस्य कारादण्डं लप्स्यसे। (इदम् शब्दै सप्तमी)
- चौरस्य __________ प्रबुद्धः: अतिथिः। (पादध्वनि शब्द तृतीया)
- गृहात्
- अतिथये
- प्रायाधिकारिणं
- अस्मिन्
- पादध्वनिना
- भिन्नप्रकृतिकं पदं चिनुत-
- विचित्रा, शुभावहा, शङ्कया, मञ्जूषा
- कश्चन, किञ्चित्, त्वरितं, यदुक्तम्
- पुत्रः, तनयः, व्याकुलः, तनूजः
- करुणापरः, अतिधिपरायणः, प्रबुद्ध, जनः
- शङ्कया
- कश्चन्
- व्याकुलः
- जनः