विचित्रः साक्षी - एनसीईआरटी प्रश्न-उत्तर

CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 8 विचित्रः साक्षी

अभ्यासः


  1. अद्योलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. निर्धनः जनः कथं वित्तम् उपार्जितवान्?
    2. जनः किमर्थं पदातिः गच्छति?
    3. प्रसृते निशान्धकारे स किम् अचिन्तयत्?
    4. वस्तुतः चौरः कः आसीत्?
    5. आरक्षी एव चौरः आसीत्।
    6. जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
    7. मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
    उत्तराणि-
    1. निर्धनः जनः भूरि परिश्रम्य वित्तम्, उपार्जितवान्।
    2. अर्थ न पीडितः जनः बसयानं विहाय पदातिः गच्छति।
    3. प्रसूते निशान्धकारे सः अचिन्तयत्-"निशान्धकारे प्रसृते विजने प्रदेश पदयात्रा न शुभावहा"।
    4. वस्तुतः आरक्षी चौरः आसीत्।
    5. जनस्य क्रन्दनं क्षुत्वा (निशम्य) आरक्षी उक्तवान्-"रे दुष्ट! तास्मिन् दिने त्वयाऽहं चरितायाः मञ्जूषायाः ग्रहणाद् वारिता। इदानीं निजकृत्यस्य फलं भुङ्क्ष्य अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे"।
    6. मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्तिं समालम्ब्य लीलया एव साधयन्ति। तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। आस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कादण्डं लप्स्यसे।
  2.  
  3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. पुत्रं द्रष्टुं सः प्रस्थितः।
    2. करुणापरो गृहीं तस्मै आश्रयं प्रायच्छन्।
    3. चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
    4. न्यायाधीशः बंकिमचन्द्रः आसीत्।
    5.  भारवेदनया क्रन्दति स्म।
    6. उभौ शवं चत्वरे स्थापितवन्तौ।
    उत्तराणि-
    1. कम्
    2. कस्मै
    3. कस्य
    4. कः
    5. कया
    6. कुत्र
  4. यथानिर्देशमुत्तरत-
    1. 'आदेश' प्राप्य उभौ अचलताम्' अत्र किं कर्तृपदम्?
    2. 'एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि'-अत्र 'मार्गे' इत्यर्थे किं पदं प्रयुक्तम?
    3. 'करुणापरो गृही तस्मै आश्रयं प्रायच्छत्'-अत्र 'तस्मै' इति सर्वनामपदं कस्मै प्रयुक्तम्?
    4. 'ततोऽसौ तौ अग्निमे दिने उपस्थातुम् आदिष्टवान्' अस्मिन् वाक्ये किं क्रियापदम्?
    5. 'दुष्कराण्यपि कर्माणि मतिवैभवशालिनः'-अत्र विशेष्यपदं किम्?
    उत्तराणि-
    1. उभौ
    2. अध्वनि
    3. निर्धनजनाय
    4. आदिष्टवान्
    5. कर्माणि
  5. संन्धि/सन्धिविच्छेदं च कुरुत-
    1. पदातिरेव - ____________ + __________
    2. निशान्धकारे - ___________ + __________
    3. अभि + आगतम् - __________________
    4. भोजन + अन्ते - _______________
    5. चौरोऽयम् - _________ + __________
    6. गृह + अभ्यन्तरे ________________
    7. लीलयैव - ____________ + __________
    8. यदूक्तम् - __________ + ___________
    9. प्रबुद्धः + अतिथिः - __________________
    उत्तराणि-
    1. पदातिरेव - पदातिः + एव
    2. निशान्धकारे - निशा + अन्धकारे
    3. अभि + आगतम् - अभ्यागतम्
    4. भोजन + अन्ते - भोजनान्ते
    5. चौरोऽयम् - चौरः + अयम्
    6. गृह + अभ्यन्तरे - गृहाभ्यन्तरे
    7. लीलयैव - लीलया + एव
    8. यदुक्तम् - यत् + उक्तम्
    9. प्रबुद्धः + अतिथिः - प्रबुद्धोऽतिथिः
  6. अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-
    परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णेतुम्, आदिष्टवान्, समागत्य, मुदितः।
    ल्यप्क्तक्तवतुतुमुन्
    ________________________
    ________________________
    ________________________
    ________________________
    उत्तराणि-
    ल्यप्क्तक्तवतुतुमुन्
    परिश्रम्यप्रास्थितःउपार्जितवान्दापयितुम्
    विहायप्रविष्टःपृष्टवान्द्रष्टुम्
    आदायनियुक्तःनीतवान्क्रोषिततुम्
    समागत्यमुदितःआदिष्टवान्निर्णेतुम्
  7. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
    1. स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
    2. चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
    3. कश्यन चौरः गृहाभ्यन्तरं प्रविष्टः।
    4. अन्येद्युः तौ न्यायालये स्व-स्व-पक्ष स्थापितवन्तौ।
    उत्तराणि-
    1. ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
    2. चौराः ग्रामेषु/ग्रामे नियुक्ताः राजपुरुषाः आसन्।
    3. केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।
    4. अन्येद्युः ते न्यायालये स्व-स्व पक्षान् स्थापितवन्तः।
    (आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
    1. सः ____________ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
    2. गृहस्थः ___________ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
    3. तौ _________ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
    4. ___________ चौर्याभियोगे त्वं वर्षग्रस्य कारादण्डं लप्स्यसे। (इदम् शब्दै सप्तमी)
    5. चौरस्य __________ प्रबुद्धः: अतिथिः। (पादध्वनि शब्द तृतीया)
    उत्तराणि-
    1. गृहात्
    2. अतिथये
    3. प्रायाधिकारिणं
    4. अस्मिन्
    5. पादध्वनिना
  8. भिन्नप्रकृतिकं पदं चिनुत-
    1. विचित्रा, शुभावहा, शङ्कया, मञ्जूषा
    2. कश्चन, किञ्चित्, त्वरितं, यदुक्तम्
    3. पुत्रः, तनयः, व्याकुलः, तनूजः
    4. करुणापरः, अतिधिपरायणः, प्रबुद्ध, जनः
    उत्तराणि-
    1. शङ्कया
    2. कश्चन्
    3. व्याकुलः
    4. जनः