व्यायामः सदा पथ्यः - एनसीईआरटी प्रश्न-उत्तर

CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 3 व्यायामः सर्वदा पथ्यः

अभ्यासः
  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
    2. व्यायामात् किं किमुपजायते?
    3. जरा कस्य सकाशं सहसा न समधिरोहति?
    4. कियता बलेन व्यायामः कर्तव्यः?
    5. अर्धबलस्य लक्षणम् किम्?
    उत्तराणि-
    1. शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते।
    2. व्यायामात् श्रमक्लमपपासा ऊष्म-शीतादीनां सहिष्णुता-परमं च आरोग्यम् उपजायते।
    3. जरा व्यावामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।
    4. अर्धेन बलेन व्यायामः कर्तव्यः।
    5. व्यायामं कुर्वतः जन्तोः यदा हृदिस्थानास्थितः वायुः वस्त्रं प्रपद्यते तद् अर्धबलस्य लक्षणम् अस्ति।
  2. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
    यथा-
     व्यायामः _________ हीनमपि सुदर्शनं करोति (गुण)
    व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
    1. __________ व्यायामः कर्त्तव्यः। (बलस्यार्ध)
    2. __________ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
    3. __________ विना जीवनं नास्ति। (विद्या)
    4. _________ खञ्जः अस्ति। (चरण)
    5. सूपकारः __________ भोजनं जिघ्रति। (नासिका)
    उत्तराणि-
    1. बलस्यार्धन
    2. व्यायामेन
    3. विद्यया
    4. चरणेन
    5. नासिकया
  3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
    2. अरयः व्यायामिनं न अर्दयन्ति।
    3. आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
    4. व्यायाम कुर्वतः विरुद्ध भोजनम् अपि परिपच्यते।
    5. गात्राणां सुविभक्तता व्यायामेन संभवति।
    उत्तराणि-
    1. कस्य आसासजननं कर्म व्यायामः इति कथ्यते?
    2. के व्यायामिनं न अर्दयन्ति?
    3. कैः सर्वदा व्यायामः कर्तव्यः?
    4. व्यायाम कुर्वतः कीदृशम् भोजनम् अपि परिपच्यते?
    5. केषाम् सुविभक्तता व्यायामेन संभवति?
  4. (अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पुरयत-
    यथा-
     __________ समीपे उरगाः न ________ एवमेव व्यावामिनः जनस्य समीपं ________ न गच्छन्ति।
    व्यायामः वयोरूपेगुणहीनम् अपि जनम् _________ करोति।
    उत्तराणि- वैनतेयस्य, गच्छन्ति, व्याधयः (रोगाः), सुदर्शनं (दर्शननीयम्)।
    (आ) 'व्यायामस्य लाभाः' इति विषयमधिकृत्य पञ्चवाक्येषु 'संस्कृतभाषया' एकम् अनुच्छेदं लिखत।
    उत्तराणि-
    1. व्यायामः जनेभ्यः स्वस्थं यच्छति।
    2. नित्यं व्यायाम कुर्वन्तः जनाः कदापि रोगिणः न भवन्ति।
    3. व्यायामेन जनैः खादितं भोजनं पूर्णरुपेण पचति।
    4. व्यायामः जनाम् सुदर्शनाम् करोति।
    5. जनैः यथाशक्ति एव व्यायामः करणीयः।
  5. यथानिर्देशमुत्तरत-
    1. 'तत्कृत्वा तु सुखं देहम्' अत्र विशेषणपदं किम्?
    2. 'व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः' अस्मिन् वाक्ये क्रियापदं किम्?
    3. 'पुम्भिरात्महितैषिभिः' अत्र 'पुरुषैः' इत्यर्थे किं पदं प्रयुक्तम्?
    4. 'दीप्ताग्नित्वमनालस्यं स्थिरत्वं लापवं मृजा' इति पद्स्य विपरीतार्थकं पदं चित्या लिखत।
    5. न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्' अस्मिन् वाक्ये 'तेन' इति सर्वनामपदं कस्मैं प्रयुक्तम्?
    उत्तराणि-
    1. सुखं
    2. उपसर्यन्ति
    3. पुम्भि
    4. लाघवं
    5. व्यायामम्
  6. (अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
    सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा
    1. _________ व्यायामः कर्त्तव्यः।
    2. _________ मनुष्यः सम्यक्रूपेण व्यायामं करोति तदा सः _______ स्वस्थः तिष्ठति।
    3. व्यायामेन असुन्दराः _________ सुन्दराः भवति।
    4. व्यायामिनः जनस्य सकाशं वार्धक्यं _________ नायाति।
    5. व्यायामेन ________ किञ्चित् स्थौल्यापकर्षणं नास्ति।
    6. व्यायामं समीक्ष्य एवं कर्तव्यम् _________ व्याधयः आयान्ति।
    उत्तराणि-
    1. सर्वदा
    2. सदा, सदा
    3. अपि
    4. सहसा
    5. सदृश
    6. अन्यथा
    (आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
    कर्मवाच्यम्कर्तृवाच्यम्
    यथा-आत्महितैषिभिः व्यायामः क्रियते।आत्महितैषिणः व्यायाम कुवन्ति।
    (i) बलवता विरुद्धमपि भोजन पच्यते।___________________
    (ii) जनैः व्यायामेन कान्तिः लभ्यते।___________________
    (iii) मोहनेन पाठः पाते।___________________
    (iv) लतया गीतं गोयते।___________________
    उत्तराणि-
    1. बलवान् विरुद्धमपि भोजन पचति।
    2. जनाः व्यायामेन कान्ति लभन्ते।
    3. मोहनः पाठं पठति।
    4. लता गीतं गायति।
  7. (अ) अधोलिखितेषु तद्धितपदेषु प्रकृतिं/प्रत्ययं चं पृथक् कृत्वा लिखत-
       मूलशब्दः (प्रकृतिः) प्रत्ययः
    (i)पथ्यतमः=__________+__________
    (ii)सहिष्णुता=__________+__________
    (iii)अग्नित्यम्=__________+__________
    (iv)स्थिरत्वम्=__________+__________
    (v)लाघवम्=__________+__________
    उत्तराणि-
    1. पथ्य + तमम्
    2. सहिष्णु + तल्
    3. अग्नि + त्व
    4. स्थिर + त्व
    5. लाघु + ष्यञ्
    (आ) अधोलिखितकृदन्तपदेषु मूलधातुं प्रत्ययं च पृथक् कृत्वा लिखत-
      मूलशब्दः+प्रत्ययः
    (i)कर्तव्यः_________+__________
    (ii)भोजनम्_________+__________
    (iii)आस्थितःआ + ______+__________
    (iv)स्मृतः__________+__________
    (v)समीक्ष्यसम् + ______+__________
    (vi)आक्रम्यआ + _______+__________
    (vii)जननम्__________+__________
    उत्तराणि-
    1. कृ + तव्यत्
    2. भुज् + ष्यञ्
    3. स्था + क्त
    4. स्मृ + क्त
    5. ईक्ष् + ल्यप्
    6. क्रम् + ल्यप्
    7. जन् + ल्युट्