वाङ्मनःप्राणस्वरूपम् -प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 12 वाङ्मनः प्राणस्वरूपम्

अभ्यासः
  1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
    1. श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
    2. आरुणिः प्राणस्वरूपं कथं निरूपयति?
    3. मानवानां चेतांसि कीदृशानि भवन्ति?
    4. सर्पिः किं भवति?
    5. आरुणेः मतानुसारं मनः कीदृशं भवति?
    उत्तराणि-
    1. श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।
    2. आरुणिः प्राणस्वरूपं निरूपयन् कथयति यत् पीतानाम् अपां योऽणिष्ठः सः प्राणः।
    3. मानवाः यादृशम् अन्नादिकम् गृह्णन्ति तेषां चेतांसि तादृशानि एव भवन्ति।
    4. मथ्यमानस्य दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।
    5. आरुणेः मतानुसारं मनः अन्नमयम् भवति।
  2. (क) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत-
    मनःअन्नमयम्
    प्राणःतेजोमयी
    वाक्आपोमयः
    उत्तराणि-
    मनःअन्नमयम्
    प्राणःआपोमयः
    वाक्तेजोमयी
    (ख) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
    1. गरिष्ठः ............................
    2. अधः ............................
    3. एकवारम् ............................
    4. अनवधीतम् ............................
    5. किञ्चित् ............................
    उत्तराणि-
    1. अनिष्ठः
    2. ऊर्ध्वम्
    3. भूयः
    4. अवधीतम्
    5. सर्वम्
  3. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत-
    यथा- प्रच्छ् + तुमुन् = प्रष्टुम्
    1. श्रु + तुमुन् = .............................
    2. वन्द्+ तुमुन् = .............................
    3. पठ् + तुमुन् = .............................
    4. कृ + तुमुन् = .............................
    5. वि + ज्ञा + तुमुन् = .............................
    6. वि + आ + ख्या + तुमुन् = .............................
    उत्तराणि-
    1. श्रोतुम्
    2. वन्दितुम्
    3. पठितुम्
    4. कर्तुम्
    5. विज्ञातुम्
    6. व्याख्यातुम्
  4. निर्देशानुसारं रिक्तस्थानानि पूरयत-
    1. अहं किञ्चित् प्रष्टुम् .................। (इच्छ् - लट्लकारे)
    2. मनः अन्नमयं .......................। (भू - लट्लकारे)
    3. सावधनं .................। (श्रु - लोट्लकारे)
    4. तेजस्विनावधीतम् .................। (अस् - लोट्लकारे)
    5. श्वेतकेतुः आरुणेः शिष्यः .................। (अस् - लङ्लकारे)
    उत्तराणि-
    1. इच्छामि
    2. भवति
    3. शृणु
    4. अस्तु
    5. आसीत्
  5. उदाहरणमनुसृत्य वाक्यानि रचयत-
    यथा- अहं स्वदेशं सेवितुम् इच्छामि।
    1. ......................................... उपदिशामि।
    2. ......................................... प्रणमामि।
    3. ......................................... आज्ञापयामि।
    4. ......................................... पृच्छामि।
    5. ......................................... अवगच्छामि।
    उत्तराणि-
    1. अहं शिष्यम् उपदिशामि।
    2. अहं गुरुं प्रणमामि।
    3. अहं छात्रम् आज्ञापयामि।
    4. अहं गुरुं पृच्छामि।
    5. अहं सत्यम् अवगच्छामि।
  6. (क) सन्धिं कुरुत-
    1. अशितस्य + अन्नस्य = ...........................
    2. इति + अपि + अवधार्यम् = ...........................
    3. का + इयम् = ...........................
    4. नौ + अधीतम् = ...........................
    5. भवति + इति = ...........................
    उत्तराणि-
    1. अशितस्यान्नस्य
    2. इत्यप्यवधार्यम्
    3. केयम्
    4. नावधीतम्
    5. भवतीति
    (ख) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
    1. मथ्यमानस्य दध्नः अणिमा उर्ध्वं समुदीषति।
    2. भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
    3. आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
    4. श्वेतकेतुः वाग्विषये पृच्छति।
    उत्तराणि-
    1. कीदृशस्य दध्नः अणिमा उर्ध्वं समुदीषति?
    2. केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
    3. आरुणिम् उपगम्य कः अभिवादयति?
    4. श्वेतकेतुः किम्ं पृच्छति?
  7. पाठस्य सारांशं पञ्चवाक्यैः लिखत।
    उत्तराणि-
    1. मनः अन्नमयम् अस्ति।
    2. प्राणः आपोमयः अस्ति।
    3. वाक् तेजोमयी भवति
    4. मानवः यादृशम् अन्नादिकं गृह्णाति तस्य चरित्रादिकं तादृशमेव भवति।
    5. अरुणिः श्वेतकेतुम् वाङ्मनः प्राणस्वरूपं सम्यक् उपदिष्टवान्।