वाङ्मनःप्राणस्वरूपम् -प्रश्न-उत्तर
CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 12 वाङ्मनः प्राणस्वरूपम्
एनसीईआरटी प्रश्न-उत्तर
पाठः - 12 वाङ्मनः प्राणस्वरूपम्
अभ्यासः
- अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
- श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
- आरुणिः प्राणस्वरूपं कथं निरूपयति?
- मानवानां चेतांसि कीदृशानि भवन्ति?
- सर्पिः किं भवति?
- आरुणेः मतानुसारं मनः कीदृशं भवति?
- श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।
- आरुणिः प्राणस्वरूपं निरूपयन् कथयति यत् पीतानाम् अपां योऽणिष्ठः सः प्राणः।
- मानवाः यादृशम् अन्नादिकम् गृह्णन्ति तेषां चेतांसि तादृशानि एव भवन्ति।
- मथ्यमानस्य दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।
- आरुणेः मतानुसारं मनः अन्नमयम् भवति।
- (क) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत-
अ ब मनः अन्नमयम् प्राणः तेजोमयी वाक् आपोमयः अ ब मनः अन्नमयम् प्राणः आपोमयः वाक् तेजोमयी - गरिष्ठः ............................
- अधः ............................
- एकवारम् ............................
- अनवधीतम् ............................
- किञ्चित् ............................
- अनिष्ठः
- ऊर्ध्वम्
- भूयः
- अवधीतम्
- सर्वम्
- उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत-
यथा- प्रच्छ् + तुमुन् = प्रष्टुम्- श्रु + तुमुन् = .............................
- वन्द्+ तुमुन् = .............................
- पठ् + तुमुन् = .............................
- कृ + तुमुन् = .............................
- वि + ज्ञा + तुमुन् = .............................
- वि + आ + ख्या + तुमुन् = .............................
- श्रोतुम्
- वन्दितुम्
- पठितुम्
- कर्तुम्
- विज्ञातुम्
- व्याख्यातुम्
- निर्देशानुसारं रिक्तस्थानानि पूरयत-
- अहं किञ्चित् प्रष्टुम् .................। (इच्छ् - लट्लकारे)
- मनः अन्नमयं .......................। (भू - लट्लकारे)
- सावधनं .................। (श्रु - लोट्लकारे)
- तेजस्विनावधीतम् .................। (अस् - लोट्लकारे)
- श्वेतकेतुः आरुणेः शिष्यः .................। (अस् - लङ्लकारे)
- इच्छामि
- भवति
- शृणु
- अस्तु
- आसीत्
- उदाहरणमनुसृत्य वाक्यानि रचयत-
यथा- अहं स्वदेशं सेवितुम् इच्छामि।- ......................................... उपदिशामि।
- ......................................... प्रणमामि।
- ......................................... आज्ञापयामि।
- ......................................... पृच्छामि।
- ......................................... अवगच्छामि।
- अहं शिष्यम् उपदिशामि।
- अहं गुरुं प्रणमामि।
- अहं छात्रम् आज्ञापयामि।
- अहं गुरुं पृच्छामि।
- अहं सत्यम् अवगच्छामि।
- (क) सन्धिं कुरुत-
- अशितस्य + अन्नस्य = ...........................
- इति + अपि + अवधार्यम् = ...........................
- का + इयम् = ...........................
- नौ + अधीतम् = ...........................
- भवति + इति = ...........................
- अशितस्यान्नस्य
- इत्यप्यवधार्यम्
- केयम्
- नावधीतम्
- भवतीति
- मथ्यमानस्य दध्नः अणिमा उर्ध्वं समुदीषति।
- भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
- आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
- श्वेतकेतुः वाग्विषये पृच्छति।
- कीदृशस्य दध्नः अणिमा उर्ध्वं समुदीषति?
- केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
- आरुणिम् उपगम्य कः अभिवादयति?
- श्वेतकेतुः किम्ं पृच्छति?
- पाठस्य सारांशं पञ्चवाक्यैः लिखत।
उत्तराणि-- मनः अन्नमयम् अस्ति।
- प्राणः आपोमयः अस्ति।
- वाक् तेजोमयी भवति
- मानवः यादृशम् अन्नादिकं गृह्णाति तस्य चरित्रादिकं तादृशमेव भवति।
- अरुणिः श्वेतकेतुम् वाङ्मनः प्राणस्वरूपं सम्यक् उपदिष्टवान्।