प्राणेभ्योऽपि प्रियः सुहृत् - एनसीईआरटी प्रश्न-उत्तर
CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 11 प्राणेभ्योऽपि प्रियः सुहृत्
एनसीईआरटी प्रश्न-उत्तर
पाठः - 11 प्राणेभ्योऽपि प्रियः सुहृत्
अभ्यासः
- अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
- चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
- तृणानां केन सह विरोधः अस्ति?
- कः चन्दनदासं द्रष्टुमिच्छति?
- पाठेऽस्मिन् चन्दनदासस्य तुलना क्रेन सह कृता?
- प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
- कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
- चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।
- तृणानाम् अग्निना सह विरोधः अस्ति।
- चाणक्यः चन्दनदासं द्रष्टुमिच्छति।
- पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।
- प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।
- आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या-अखण्डिता।
- स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
- शिविना विना इदं दुष्करं कार्यं कः कुर्यात्।
- प्राणेभ्योऽपि प्रियः सुहृत्।
- आर्यस्य प्रसादेन में वणिज्या अखण्डिता।
- प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
- तृणानाम् अग्निना सह विरोधी भवति।
- केन
- कः
- कस्य
- के
- केषाम्
- यथानिर्देशमुत्तरत-
- 'अखण्डिता में वणिज्या'-अस्मिन् वाक्ये क्रियापदं किम्?
- पूर्वम् 'अन्तम्' इदानीम् आसीत् इति परस्परविरुद्धे वचने-अस्मात् वाक्यात् 'अधुना' इति पदस्य समानार्थकपदं चित्वा लिखत।
- 'आर्य! किं में भयं दर्शयसि' अत्र 'आर्य' इति सम्बोधनपदं कस्मै प्रयुक्तम्?
- 'प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमच्छन्ति राजानः' अस्मिन् वाक्ये कर्तृपदं किम्?
- 'तस्मिन् समये आसीदस्मद्गृहे' अस्मिन् वाक्ये विशेष्यपदं किम्?
- अखण्डिता
- इदानीम्
- चाणक्याय
- राजानः
- समये
- निर्देशानुसारं सन्धिं/सन्धिविच्छेदं कुरुत-
(क) यथा- कः + अपि - कोऽपि प्राणेभ्यः + अपि - _____ ______ + अस्मि - सज्जोऽस्मि आत्मनः + _____ - आत्मनोऽधिकारसदृशम् (ख) सत् + चित् - सच्चित् शरत् + चन्द्रः - _____ कदाचित् + च _____ (क) यथा- कः + अपि - कोऽपि प्राणेभ्यः + अपि - प्राणेभ्योऽपि सज्जः + अस्मि - सज्जोऽस्मि आत्मनः + अधिकारसदृशम् - आत्मनोऽधिकारसदृशम् (ख) सत् + चित् - सच्चित् शरत् + चन्द्रः - शरच्चन्द्रः कदाचित् + च कदाचिच्च - अधोलिखितवाक्येषु निर्देशानुसारं परिवर्तनं कुरुत-
यथा- प्रतिप्रिमिच्छन्ति राजानः (एकवचने)
प्रतिप्रियमिच्छति राजा।- सः प्रकृतेः शोभा पश्यति। (बहुवचने)
- अहं न जानामि। (मध्यमपुरुषैकवचने)
- त्वं कस्य गृहजनं स्वगृहे रक्षसि? (उत्तमपुरुषैकवचने)
- कः इदं दुष्करं कुर्यात्। (प्रथमपुरुषवहुवकचने)
- चन्दनदासं द्रष्टुमिच्छामि। (प्रथमपुरुषैकवचने)
- राजपुरुषाः देशान्तरं व्रजन्ति। (प्रथमपुरुषैकवचने)
- ते प्रकृतेः शोभा पश्यन्ति।
- त्वं न जानासि।
- अहम् कस्य गृहजनं स्वगृहे रक्षामि।
- के इदं दुष्करं कुर्युः?
- चन्दनदासं द्रष्टुमिच्छति।
- राजपुरुषाः देशान्तरं व्रजति।
- कोष्ठकेषु दत्तयोः पदयोः शुद्धं विकल्पं विचित्य रिक्तस्थानानि पुरयत-
- ________ विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य/चन्दनदासेन)
- ________ इदं वृत्तान्तं निवेदयामि। (गुरवे/गुरोः)
- आर्यस्य __________ आखण्डिता में वणिज्या। (प्रसादात्/प्रसादेन)
- अलम् _______। (कलहेन/कलहात्)
- वीरः _________ बालं रक्षति। (सिंहेन/सिंहात्)
- __________ भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण/कुक्कुरात्)
- छात्रः __________ प्रश्नं पृच्छति। (आचार्यम्/आचार्येण)
- चन्दनदासेन
- गुरवे
- प्रसादेन
- कलहेन
- सिंहात
- कुक्कुरात्
- आचार्यम्
- अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत-
[असत्यम्, पश्चात्, गुणः, आदरः तदानीम्, तत्र]- अनादरः __________
- दोषः ____________
- पूर्वम् ____________
- सत्यम् ___________
- इदानीम् __________
- अत्र __________
- आदरः
- गुणः
- पश्चात्
- असत्यम्
- तदानीम्
- तत्र
- उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथा- निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षां प्रविशति।- उपसृत्य _______________________
- प्रविश्व ________________________
- द्रष्टुम् ________________________
- इदानीम् _______________________
- अत्र __________________________
- अहम् आचार्यम् उपसृत्य पठामि।
- सः कक्षाम् प्रविश्य अवदत्।
- बालः मातरं द्रष्टुम् इच्छति।
- इदानीम् त्वं कुतः आगच्छसि?
- सा अत्र आगृत्य वदति।