प्राणेभ्योऽपि प्रियः सुहृत् - एनसीईआरटी प्रश्न-उत्तर

CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 11 प्राणेभ्योऽपि प्रियः सुहृत्

अभ्यासः
  1. अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
    2. तृणानां केन सह विरोधः अस्ति?
    3. कः चन्दनदासं द्रष्टुमिच्छति?
    4. पाठेऽस्मिन् चन्दनदासस्य तुलना क्रेन सह कृता?
    5. प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
    6. कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
    उत्तराणि-
    1. चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।
    2. तृणानाम् अग्निना सह विरोधः अस्ति।
    3. चाणक्यः चन्दनदासं द्रष्टुमिच्छति।
    4. पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।
    5. प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।
    6. आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या-अखण्डिता।
  2. स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
    1. शिविना विना इदं दुष्करं कार्यं कः कुर्यात्।
    2. प्राणेभ्योऽपि प्रियः सुहृत्
    3. आर्यस्य प्रसादेन में वणिज्या अखण्डिता।
    4. प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
    5. तृणानाम् अग्निना सह विरोधी भवति।
    उत्तराणि-
    1. केन
    2. कः
    3. कस्य
    4. के
    5. केषाम्
  3. यथानिर्देशमुत्तरत-
    1. 'अखण्डिता में वणिज्या'-अस्मिन् वाक्ये क्रियापदं किम्?
    2. पूर्वम् 'अन्तम्' इदानीम् आसीत् इति परस्परविरुद्धे वचने-अस्मात् वाक्यात् 'अधुना' इति पदस्य समानार्थकपदं चित्वा लिखत।
    3. 'आर्य! किं में भयं दर्शयसि' अत्र 'आर्य' इति सम्बोधनपदं कस्मै प्रयुक्तम्?
    4. 'प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमच्छन्ति राजानः' अस्मिन् वाक्ये कर्तृपदं किम्?
    5. 'तस्मिन् समये आसीदस्मद्गृहे' अस्मिन् वाक्ये विशेष्यपदं किम्?
    उत्तराणि-
    1. अखण्डिता
    2. इदानीम्
    3. चाणक्याय
    4. राजानः
    5. समये
  4. निर्देशानुसारं सन्धिं/सन्धिविच्छेदं कुरुत-
    (क) यथा-कः+अपि-कोऽपि
     प्राणेभ्यः+अपि-_____
     ______+अस्मि-सज्जोऽस्मि
     आत्मनः+_____-आत्मनोऽधिकारसदृशम्
    (ख)सत्+चित्-सच्चित्
     शरत्+चन्द्रः-_____
     कदाचित्+ _____
    उत्तराणि-
    (क) यथा-कः+अपि-कोऽपि
     प्राणेभ्यः+अपि-प्राणेभ्योऽपि
     सज्जः+अस्मि-सज्जोऽस्मि
     आत्मनः+अधिकारसदृशम्-आत्मनोऽधिकारसदृशम्
    (ख)सत्+चित्-सच्चित्
     शरत्+चन्द्रः-शरच्चन्द्रः
     कदाचित्+ कदाचिच्च
  5. अधोलिखितवाक्येषु निर्देशानुसारं परिवर्तनं कुरुत-
    यथा- प्रतिप्रिमिच्छन्ति राजानः (एकवचने)
    प्रतिप्रियमिच्छति राजा।
    1. सः प्रकृतेः शोभा पश्यति। (बहुवचने)
    2. अहं न जानामि। (मध्यमपुरुषैकवचने)
    3. त्वं कस्य गृहजनं स्वगृहे रक्षसि? (उत्तमपुरुषैकवचने)
    4. कः इदं दुष्करं कुर्यात्। (प्रथमपुरुषवहुवकचने)
    5. चन्दनदासं द्रष्टुमिच्छामि। (प्रथमपुरुषैकवचने)
    6. राजपुरुषाः देशान्तरं व्रजन्ति। (प्रथमपुरुषैकवचने)
    उत्तराणि-
    1. ते प्रकृतेः शोभा पश्यन्ति।
    2. त्वं न जानासि।
    3. अहम् कस्य गृहजनं स्वगृहे रक्षामि।
    4. के इदं दुष्करं कुर्युः?
    5. चन्दनदासं द्रष्टुमिच्छति।
    6. राजपुरुषाः देशान्तरं व्रजति।
  6. कोष्ठकेषु दत्तयोः पदयोः शुद्धं विकल्पं विचित्य रिक्तस्थानानि पुरयत-
    1. ________ विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य/चन्दनदासेन)
    2. ________ इदं वृत्तान्तं निवेदयामि। (गुरवे/गुरोः)
    3. आर्यस्य __________ आखण्डिता में वणिज्या। (प्रसादात्/प्रसादेन)
    4. अलम् _______। (कलहेन/कलहात्)
    5. वीरः _________ बालं रक्षति। (सिंहेन/सिंहात्)
    6. __________ भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण/कुक्कुरात्)
    7. छात्रः __________ प्रश्नं पृच्छति। (आचार्यम्/आचार्येण)
    उत्तराणि-
    1. चन्दनदासेन
    2. गुरवे
    3. प्रसादेन
    4. कलहेन
    5. सिंहात
    6. कुक्कुरात्
    7. आचार्यम्
  7. अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत-
    [असत्यम्, पश्चात्, गुणः, आदरः तदानीम्, तत्र]
    1. अनादरः __________
    2. दोषः ____________
    3. पूर्वम् ____________
    4. सत्यम् ___________
    5. इदानीम् __________
    6. अत्र __________
    उत्तराणि-
    1. आदरः
    2. गुणः
    3. पश्चात्
    4. असत्यम्
    5. तदानीम्
    6. तत्र
  8. उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
    यथा
    - निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षां प्रविशति।
    1. उपसृत्य _______________________
    2. प्रविश्व ________________________
    3. द्रष्टुम् ________________________
    4. इदानीम् _______________________
    5. अत्र __________________________
    उत्तराणि-
    1. अहम् आचार्यम् उपसृत्य पठामि।
    2. सः कक्षाम् प्रविश्य अवदत्।
    3. बालः मातरं द्रष्टुम् इच्छति।
    4. इदानीम् त्वं कुतः आगच्छसि?
    5. सा अत्र आगृत्य वदति।