भूकम्पविभीषिका - एनसीईआरटी प्रश्न-उत्तर

CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 10 भूकम्पविभीषिका

अभ्यासः
  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. समस्तराष्ट्रं कीदृशे उल्लासे मग्नम् आसीत्?
    2. भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
    3. पृथिव्याः स्खलनात् कि जायते?
    4. समग्रं विश्व कैः आतंकितः दृश्यते?
    5. केषां विस्फोटैरपि भूकम्पो जायते?
    6. कीदृशानि भवनानि धराशायीनि जायन्ते?
    उत्तराणि-
    1. समस्त राष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मन्नम् आसीत्।
    2. भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत्।
    3. पृथिव्याः स्खलतात् महाविनाशदृश्य जायते।
    4. समग्रः विश्वः प्राकृतिक (दैवीय) आपदाभिः आतंकितः दृश्यते।
    5. ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
    6. बहुभूमिकानि भवनानि धराशायीनि जायन्ते।
  2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
    1. भूकम्पविभीषिका विशेषण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
    2. वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्ग, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
    3. विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
    4. एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
    5. तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।
    उत्तराणि-
    1. केषु
    2. के
    3. कुत्र/कस्मिन्
    4. कीदृशी
    5. किम्
  3. 'भूकम्पविषये' पञ्चवाक्यमितम् अनुच्छेदं लिखत।
    उत्तराणि-
    1. भूकम्पधरायाः विनाशलीला भवति।
    2. यदा धरायाः अन्तः स्थितासु शिलासु संघर्षणं भवति तदा भूकम्पः जायते।
    3. भूकस्पेन अपरिमित लावाराः धरातलात् निर्गत्य नदीवेगेन प्रवन्तः ग्रामेषु नगरेषु वा महाविनाशं कुर्वन्ति।
    4. अतः अस्माभिः प्रकृतेः विरुद्धानि कार्याणि न करणीयानि।
    5. बहुभूमिक भवननिर्माणं नदीतटं बन्धान्, वृक्षाणां कर्तनम् का न करणीयम्।
  4. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत-
    उत्तराणि-
    1. समग्न भारतं उल्लासे मग्नः ___________ (अस् + लट् लकारे)
    2. भूकम्पविभीषिका कच्छनपदं विनष्टं _________ (कृ + क्तवतु + ङीप्)
    3. क्षणेनैव प्राणिनः गृहविहीनाः _________ (भू + लङ्, प्रथम प्रथमः पुरुषः बहुवचनम्)
    4. शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां _________ (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
    5. मानवाः _________ यत् बहुभूमिकभवननिर्माण करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
    6. नदीवेगेन ग्रामाः तदुदरे __________ (सम् + आ + विश् + विधिलिङ्, प्रथम पुरुषः एकवचनम्)
    उत्तराणि-
    1. अस्ति
    2. कृतवती
    3. अभवन्
    4. भवन्ति
    5. पृच्छन्ति
    6. समाविशेयुः
  5. सन्धिं सन्धिविच्छेदं च कुरुत-
    (अ) परसवर्णसन्धिनियमानुसारम्
    i.किञ्च=_____+
    ii._______=नगरम्+तु
    iii.विपन्नञ्च=_____+___
    iv._______=किम्+नु
    v.भुजनगरन्तु=_____+___
    vi._______=सम्+चयः
    उत्तराणि-
    i.किञ्च=किम्+
    ii.नगरन्तु=नगरम्+तु
    iii.विपन्नञ्च=विपन्नम्+
    iv.किन्नु=किम्+नु
    v.भुजनगरन्तु=भुजनगरम्+तु
    vi.सञ्चयः=सम्+चयः
    (आ) विसर्गसन्धिनियमानुसारम्
    i.शिशवस्तु=________+_______
    ii.______=विस्फोटैः+अपि
    iii.सहस्रशोऽन्ये=________+अन्ये
    iv.विचित्रोऽयम्=विचित्रः+_______
    v._______=भूकम्पः+जायते
    vi.वामनकल्प एव=________+_______
    उत्तराणि-
    i.शिशवस्तु=शिशवः+तु
    ii.विस्फोटैरपि=विस्फोटैः+अपि
    iii.सहस्रशोऽन्ये=सहस्रशः+अन्ये
    iv.विचित्रोऽयम्=विचित्रः+अयम्
    v.भूकम्पजायते=भूकम्पः+जायते
    vi.वामनकल्प एव=वामनकल्पः+एवं
  6. (अ) 'क' स्तम्भे पदानि दत्तानि 'ख' स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
    सम्पन्नम्प्रविशन्तीभिः
    ध्वस्तभवनेषुसुचिरेणैव
    निस्सरन्तीभिःविपन्नम्
    निर्मायनवनिर्मितभवनेषु
    क्षणेनैवविनाश्य
    उत्तराणि-
    सम्पन्नम्विपन्नम्
    ध्वस्तभवनेषुनवनिर्मितभवनेषु
    निस्सरन्तीभिःप्रविशन्तीभिः
    निर्मायविनाश्य
    क्षणेनैवसुचिरेणैव
    (आ) 'क' स्तम्भे पदानि दत्तानि 'ख' स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
    पर्याकुलम्नष्टाः
    विशीर्णाःक्रोधयुक्ताम्
    उद्गिरन्तःसंत्रोट्य
    विदार्यव्याकुलम्
    प्रकुपिताम्प्रकटयन्तः
    उत्तराणि-
    पर्याकुलम्व्याकुलम्
    विशीर्णाःनष्टाः
    उद्गिरन्तःप्रकटयन्तः
    विदार्यसंत्रोट्य
    प्रकुपिताम्क्रोधयुक्ताम्
  7. (अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
    यथा- परिवर्तितवती-परि+वृत्+क्तवतु+ङीप् (स्त्री)
    धृतवान्-_____+_____    
    हसन्-_____+_____    
    विशार्णा-वि+शृ+क्त+_______
    प्रचलन्ती-_____+_____+शतृ+ङीप् (स्त्री)
    हतः-  _____+____  
    उत्तराणि-
    धृतवान्-धृ+क्तवतु    
    हसन्-हस्+शतृ    
    विशार्णा-वि+शृ+क्त+टाप् (स्त्री)
    प्रचलन्ती-प्र+चल्+शतृ+ङीप् (स्त्री)
    हतः-  हन्+क्त  
    (आ) पाठात् विचित्य समस्तपदानि लिखत-
    महत् च तत् कम्पनं  - ________________
    दारुणा च सा विभीषिका - ________________
    ध्वस्तेषु च तेषु भवनेषु - ________________
    प्राक्तने च तस्मिन् युगे - ________________
    महत् च तत् राष्ट्रं तस्मिन् - ________________
    उत्तराणि-
    महत् च तत् कम्पनं - महकम्पनम्
    दारुणा च सा विभीषिका - दारुणविभीषिका
    ध्यस्तेषु च तेषु भवनेषु - ध्वस्तभवनेषु
    प्राक्तने च तस्मिन् युगे - प्राग्युगे
    महत् च तत् राष्ट्रं तस्मिन् - महद्राष्ट्